Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kātyāyanasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasārṇava
Rasakāmadhenu

Atharvaveda (Paippalāda)
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 33.4 saṃvatsarasya pratimānam ity ekāṃ tāḥ saptadaśa //
Taittirīyasaṃhitā
TS, 2, 2, 12, 11.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 102, 6.2 akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ //
ṚV, 1, 102, 8.1 triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā /
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 10, 89, 5.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 120, 6.2 ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri //
ṚV, 10, 138, 3.1 vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ /
Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 13, 28.1 tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 2, 14, 52.1 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
Mahābhārata
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 119, 15.1 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ /
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 7, 92, 29.2 āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām //
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 8, 5, 42.2 so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām //
MBh, 8, 19, 57.1 pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare /
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 8, 67, 37.1 sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham /
MBh, 11, 19, 11.2 dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām //
MBh, 14, 4, 5.1 teṣāṃ jyeṣṭhastu viṃśo 'bhūt pratimānaṃ dhanuṣmatām /
Rāmāyaṇa
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 59, 98.1 tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ /
Amarakośa
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
Daśakumāracarita
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
Kātyāyanasmṛti
KātySmṛ, 1, 812.1 tulāmānapratimānapratirūpakalakṣitaiḥ /
Viṣṇusmṛti
ViSmṛ, 10, 5.1 tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi //
ViSmṛ, 10, 6.1 pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 100.2 pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ //
Rasārṇava
RArṇ, 4, 4.2 pratimānāni ca tulāchedanāni kaṣopalam //
Rasakāmadhenu
RKDh, 1, 1, 5.1 pratimānāni ca tulā chedanī nikaṣopalam /
RKDh, 1, 2, 65.2 pratimānaṃ mānasamaṃ loharūpyādikalpitam //