Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasikapriyā
Spandakārikānirṇaya
Śivapurāṇa
Śukasaptati
Kokilasaṃdeśa
Rasārṇavakalpa

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 10.0 yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta //
Aitareyabrāhmaṇa
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
Atharvaprāyaścittāni
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 5.1 kāmam itareṣv āyataneṣu //
BaudhGS, 2, 8, 8.1 deśābhyāse mantrābhyāsaḥ kāmaṃ samānasthāneṣu //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 3, 3, 18.1 kāmaṃ kandamūlaphalam //
BaudhGS, 3, 3, 21.1 kāmaṃ mātaram upādhyāyinīṃ bhaginīṃ ca //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 15.1 tato 'dhi kāmaṃ mahendraṃ yajeteti vijñāyate //
Chāndogyopaniṣad
ChU, 6, 7, 1.3 kāmam apaḥ piba /
Gautamadharmasūtra
GautDhS, 1, 9, 55.1 darśanāya tu kāmam //
GautDhS, 3, 10, 28.1 svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 4, 2.0 bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 3, 8, 20.0 kāmaṃ tatra saṃsvādayeran //
Gopathabrāhmaṇa
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
GB, 2, 5, 14, 14.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 18.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 22.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
Kauṣītakibrāhmaṇa
KauṣB, 7, 3, 15.0 kāmaṃ prasūte 'śnīyāt //
Khādiragṛhyasūtra
KhādGS, 1, 1, 24.0 kāmaṃ tvadhiyajñaṃ vyāharet //
Kāṭhakasaṃhitā
KS, 13, 1, 41.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 8.1 yathākāmī vā kāmam ā vijanitoḥ saṃbhavāmeti vacanāt //
PārGS, 2, 5, 42.0 teṣāṃ saṃskārepsur vrātyastomeneṣṭvā kāmam adhīyīran vyavahāryā bhavantīti vacanāt //
PārGS, 2, 6, 8.0 kāmaṃ tu yājñikasya //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.1 kāmam uktvopakrāmed ante vā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 9.0 kāmaṃ tu vedāṅgāni //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 14.0 kāmaṃ suhitau syātām //
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 3, 9, 9.0 aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran //
Vaitānasūtra
VaitS, 3, 1, 12.1 dīkṣitāvedanāt kāmaṃ caranti //
VaitS, 3, 3, 27.2 kāmam anūcānaḥ śrotriyaḥ //
VaitS, 5, 1, 1.1 kāmam aprathamayajñe 'gniḥ //
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
VasDhS, 23, 9.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bheṣajārthaṃ sarvaṃ prāśnīyāt //
Vārāhagṛhyasūtra
VārGS, 1, 23.1 kāmaṃ purastāddhuro juhoti /
Āpastambadharmasūtra
ĀpDhS, 1, 32, 16.0 kāmam apaś śayīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 10.1 kāmaṃ hute saṃcaryam ity eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 6.1 kāmaṃ tu vrīhiyavatilaiḥ //
ĀśvGS, 4, 7, 5.1 kāmam anādye //
ĀśvGS, 4, 8, 6.0 kāmaṃ kṛṣṇam ālohavāṃś cet //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 11.3 kāmaṃ vā imāny aṅgāni vyatyāsaṃ śete /
ŚBM, 4, 6, 1, 7.2 kāmam eva prāṇyāt /
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 10, 1, 5, 4.8 śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na /
ŚBM, 10, 1, 5, 4.8 śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 23.0 ādyottame kāmaṃ sūkte vānubrūyād ṛṣeḥ //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 8.0 kāmaṃ tu sattriṇāṃ hotā śaṃset //
Buddhacarita
BCar, 4, 87.2 doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ //
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
Carakasaṃhitā
Ca, Sū., 15, 19.2 pibet kāmam asaṃbhṛtya saṃbhārānapi durlabhān //
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Mahābhārata
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 65, 41.1 kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva /
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 71.1 kāmaṃ tvayā parityaktā gamiṣyāmyaham āśramam /
MBh, 1, 139, 29.3 mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt //
MBh, 1, 189, 29.1 teṣāṃ kāmaṃ bhagavān ugradhanvā prādād iṣṭaṃ sannisargād yathoktam /
MBh, 1, 216, 30.2 kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi /
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 66, 24.2 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api /
MBh, 3, 95, 24.3 hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā //
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 141, 10.1 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ /
MBh, 3, 265, 27.1 kāmam aṅgāni me sīte dunotu makaradhvajaḥ /
MBh, 3, 294, 17.2 harasva śakra kāmaṃ me na dadyām aham anyathā //
MBh, 3, 294, 19.1 kāmam astu tathā tāta tava karṇa yathecchasi /
MBh, 4, 21, 34.2 kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ //
MBh, 4, 36, 24.2 kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam /
MBh, 4, 43, 21.1 kāmaṃ gacchantu kuravo dhanam ādāya kevalam /
MBh, 4, 45, 26.1 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam /
MBh, 5, 39, 47.2 kāmaṃ tad upaseveta na mūḍhavratam ācaret //
MBh, 5, 166, 5.1 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam /
MBh, 5, 176, 42.1 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha /
MBh, 5, 186, 22.2 nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ /
MBh, 6, 19, 4.2 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn //
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 103, 89.1 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 47.1 kāmam abhyasa vā mā vā na me jīvan vimokṣyase /
MBh, 7, 102, 22.1 kāmaṃ tvaśocanīyau tau raṇe sātvataphalgunau /
MBh, 7, 131, 58.1 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi /
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 8, 27, 96.1 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api /
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 59, 19.2 bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām //
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai //
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 84, 25.1 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 84, 36.1 āgantuścānurakto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 101, 44.1 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 159, 8.1 āhared veśmataḥ kiṃcit kāmaṃ śūdrasya dravyataḥ /
MBh, 12, 192, 49.2 rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi //
MBh, 12, 192, 101.3 kāmam atrāparādho me daṇḍyam ājñāpaya prabho //
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 323, 49.1 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ /
MBh, 12, 324, 20.2 kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam //
MBh, 12, 336, 73.1 kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama /
MBh, 13, 4, 44.1 kāmaṃ mamograkarmā vai pautro bhavitum arhati /
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 79, 13.1 kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ /
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
Manusmṛti
ManuS, 2, 113.1 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
ManuS, 2, 189.2 kāmam abhyarthito 'śnīyād vratam asya na lupyate //
ManuS, 2, 216.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ManuS, 3, 111.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 222.2 kāmaṃ vā samanujñātaḥ svayam eva samācaret //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 7, 191.1 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
ManuS, 8, 20.1 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
Rāmāyaṇa
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 26, 5.2 kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam //
Rām, Ay, 69, 10.1 kāmaṃ vā svayam evādya tatra māṃ netum arhasi /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 36, 6.2 kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati /
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 58, 28.1 kāmaṃ khalu daśagrīvastejobalasamanvitaḥ /
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Su, 9, 38.1 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ /
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 18, 6.2 kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām //
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 24, 16.1 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā /
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 37, 27.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 51, 11.1 kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ /
Rām, Su, 51, 14.1 kāmaṃ bandhaiśca me bhūyaḥ pucchasyoddīpanena ca /
Rām, Su, 54, 3.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 66, 11.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Yu, 15, 13.2 kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 57, 6.1 kāmaṃ tiṣṭha mahārājanirgamiṣyāmyahaṃ raṇam /
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 99, 37.1 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ /
Saundarānanda
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
Amaruśataka
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 69.2 mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ //
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 11, 43.1 kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ /
Bodhicaryāvatāra
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
Daśakumāracarita
DKCar, 2, 2, 288.1 astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ //
DKCar, 2, 3, 186.1 yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam //
DKCar, 2, 4, 164.0 kāmamiyaṃ pitāmahena darpasārāya saṃkalpitā //
Kirātārjunīya
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kāmasūtra
KāSū, 4, 2, 52.1 yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
Kātyāyanasmṛti
KātySmṛ, 1, 137.2 kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā //
Kāvyādarśa
KāvĀ, 1, 62.1 kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati /
KāvĀ, 1, 64.1 kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 33.2 kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate //
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 3, 15.1 lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu /
Kūrmapurāṇa
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
Liṅgapurāṇa
LiPur, 1, 92, 43.2 kāmaṃ hyatra mṛto devi janturmokṣāya kalpate //
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
Matsyapurāṇa
MPur, 26, 18.3 guruṇā cābhyanujñātaḥ kāmameva śapasva mām //
MPur, 49, 24.1 tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 48.2 nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 60.2 kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret //
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 124.1 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte /
Su, Cik., 31, 34.2 yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām //
Su, Cik., 37, 62.2 svāstīrṇe śayane kāmamāsītācārike rataḥ //
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 38, 113.2 āhārācārikaṃ śeṣamanyat kāmaṃ samācaret //
Su, Utt., 39, 261.1 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam /
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 3, 13, 20.1 ayujo bhojayetkāmaṃ dvijānādye tato dine /
ViPur, 3, 15, 22.2 brāhmaṇairabhyanujñātaḥ kāmaṃ tamapi bhojayet //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
Viṣṇusmṛti
ViSmṛ, 32, 14.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ViSmṛ, 67, 36.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 3.2 kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 7.2 āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 10.2 kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām //
BhāgPur, 1, 10, 4.1 kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
BhāgPur, 1, 10, 5.2 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai //
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 21, 28.2 sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati //
BhāgPur, 3, 24, 38.1 gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā /
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 7, 56.2 taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ //
Bhāratamañjarī
BhāMañj, 6, 450.1 tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
Garuḍapurāṇa
GarPur, 1, 70, 20.1 kāmaṃ cārutarāḥ pañca jātīnā pratirūpakāḥ /
GarPur, 1, 94, 18.2 brāhmaṇaḥ kāmam aśnīyācchrāddhe vratam apīḍayan //
Hitopadeśa
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.2 kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.2 kāmam abhyarthito'śnīyāt vratamasya na lupyate //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.1 dānāni saṃgatavanīpakamātrapātramāsādya yo dadiranantaguṇāni kāmam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
Śukasaptati
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
Rasārṇavakalpa
RAK, 1, 336.0 amṛtaṃ ca viṣaṃ caiva kāmaṃ sūtakagandhakam //