Occurrences

Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Agnipurāṇa
AgniPur, 1, 14.1 sargasya pratisargasya vaṃśamanvantarasya ca /
AgniPur, 19, 28.3 hiraṇyaromakaḥ saumye pratisargo 'yamīritaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 12.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
KūPur, 1, 1, 25.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
KūPur, 2, 43, 3.1 pratisargamidānīṃ no vaktum arhasi mādhava /
KūPur, 2, 43, 7.2 trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 44, 1.2 ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
KūPur, 2, 44, 66.2 sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ //
KūPur, 2, 44, 118.1 naimittikastu kathitaḥ pratisargastataḥ param /
Liṅgapurāṇa
LiPur, 1, 3, 35.2 sargasya pratisargasya sthiteḥ kartā maheśvaraḥ //
LiPur, 1, 3, 36.2 pratisarge tamodriktaḥ sa eva trividhaḥ kramāt //
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 2, 9, 46.1 pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram /
Matsyapurāṇa
MPur, 8, 1.3 pratisargaśca ye yeṣām adhipās tānvadasva naḥ //
MPur, 9, 6.1 pratisargamime kṛtvā jagmuryatparamaṃpadam /
MPur, 52, 2.3 vistāramādisargasya pratisargasya cākhilam //
MPur, 53, 65.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
Narasiṃhapurāṇa
NarasiṃPur, 1, 34.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
Viṣṇupurāṇa
ViPur, 3, 6, 24.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 6, 8, 2.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
ViPur, 6, 8, 13.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
Abhidhānacintāmaṇi
AbhCint, 2, 166.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 5.1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
Garuḍapurāṇa
GarPur, 1, 2, 28.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca //
GarPur, 1, 2, 36.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 4, 1.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 31.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /