Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 3, 27.1 tena śalabhapakṣikrimibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 3, 39.1 tenodakaprāṇibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 10, 2, 2.1 tatpratīkāradviguṇaṃ bhaktopakaraṇaṃ vāhayet //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 2, 14.1 kuṣṭhasya priyālakalkakaṣāyaḥ pratīkāraḥ //
ArthaŚ, 14, 2, 33.1 cullīśodhanaṃ pratīkāraḥ //
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
ArthaŚ, 14, 4, 14.1 etaiḥ kṛtvā pratīkāraṃ svasainyānām athātmanaḥ /
Buddhacarita
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 11, 40.2 duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām //
Carakasaṃhitā
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 11.2 pratīkārasya saukarye vidyāllāghavalakṣaṇam //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Mahābhārata
MBh, 1, 143, 19.28 duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara /
MBh, 1, 150, 18.2 pratīkāraṃ ca viprasya tataḥ kṛtavatī matim //
MBh, 1, 150, 20.2 pratīkāraśca vāsasya dharmaśca carito mahān //
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 5, 149, 56.1 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ /
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
Manusmṛti
ManuS, 10, 105.2 na cālipyata pāpena kṣutpratīkāram ācaran //
Rāmāyaṇa
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Yu, 83, 11.2 kariṣyāmi pratīkāram adya śatruvadhād aham //
Saundarānanda
SaundĀ, 11, 28.1 ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā /
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
Amarakośa
AKośa, 2, 577.1 vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 36.1 kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham /
AHS, Cikitsitasthāna, 20, 34.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.2 tasminniyaṃ pratīkārasya pravṛttiranyathā nivṛttiḥ /
Bodhicaryāvatāra
BoCA, 6, 10.1 yadyastyeva pratīkāro daurmanasyena tatra kim /
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 8, 122.1 yo mandya kṣutpipāsādipratīkāracikīrṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 53.2 tīvrasya brahmaśāpasya pratīkāro bhavatv iti //
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
Daśakumāracarita
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
Kirātārjunīya
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kumārasaṃbhava
KumSaṃ, 5, 76.1 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā /
Kāmasūtra
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 6, 5, 23.1 etenārthasaṃśayād anarthapratīkāre viśeṣo vyākhyātaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 143.2 pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ //
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
Matsyapurāṇa
MPur, 133, 34.2 upadravāḥ pratīkārāḥ paśubandheṣṭayastathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 5, 39, 11.0 tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 34.1 ta ete svabhāvata eva doṣāṇāṃ saṃcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca //
Su, Sū., 15, 8.1 tatra svayonivardhanānyeva pratīkāraḥ //
Su, Sū., 15, 10.1 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 22, 7.2 tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta //
Su, Sū., 35, 21.1 śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Utt., 17, 3.2 tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ //
Su, Utt., 54, 38.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.2 santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ /
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
Viṣṇupurāṇa
ViPur, 1, 6, 20.1 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ /
ViPur, 5, 29, 7.2 tacchrutvā tatpratīkāraprayatnaṃ kartumarhasi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 17.1, 7.1 duḥkhahetoḥ parihāryasya pratīkāradarśanāt //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
Śatakatraya
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 21.1 āsannaśauṇḍīram apetasādhvasaṃ kṛtapratīkāram ahāryavikramam /
BhāgPur, 3, 30, 9.2 kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī //
Bhāratamañjarī
BhāMañj, 1, 703.2 babandha tatpratīkāre putrajanmamanoratham //
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 11, 11.2 aśrupātapratīkārākṣamaiḥ klībatarairiva //
Garuḍapurāṇa
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
Hitopadeśa
Hitop, 1, 32.2 tad atra dhairyam avalambya pratīkāraś cintyatām /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 90.33 kāryam āpatpratīkārād anyatra jagatīpate //
Hitop, 3, 15.10 mayātra pratīkāraḥ kartavyaḥ /
Hitop, 3, 122.3 gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ /
Hitop, 4, 55.5 vinipātapratīkāraḥ /
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Hitop, 4, 115.2 upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ //
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 124.2 ayaṃ cāpi pratīkāro rāmasugrīvayor iva //
Kathāsaritsāgara
KSS, 2, 4, 175.2 khalikārapratīkārapatākāmiva kuṭṭanīm //
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 7.5, 25.0 ca yasya pratīkāraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 35.1 idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 2.0 chedanabhedanahananair yāvanti pāpāni niṣpadyante teṣāṃ sarveṣāṃ khale dhānyadānaṃ pratīkāraḥ //
Rasaratnākara
RRĀ, R.kh., 10, 29.2 sannipāte pratīkāre prabhavaḥ prabhavo'sya hi //
Rājanighaṇṭu
RājNigh, Rogādivarga, 67.2 cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
Skandapurāṇa
SkPur, 18, 36.2 rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
Ānandakanda
ĀK, 1, 14, 35.2 tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 35.2, 1.0 idānīṃ saṃkṣepeṇākhilavyādhipratīkāraṃ sūtrayati ajātānāmityādi //
Śyainikaśāstra
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Haṃsadūta
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //