Occurrences

Rāmāyaṇa
Kāmasūtra
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Rasaratnākara

Rāmāyaṇa
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Kāmasūtra
KāSū, 6, 5, 23.1 etenārthasaṃśayād anarthapratīkāre viśeṣo vyākhyātaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Suśrutasaṃhitā
Su, Sū., 22, 7.2 tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Bhāratamañjarī
BhāMañj, 1, 703.2 babandha tatpratīkāre putrajanmamanoratham //
Hitopadeśa
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Rasaratnākara
RRĀ, R.kh., 10, 29.2 sannipāte pratīkāre prabhavaḥ prabhavo'sya hi //