Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Acintyastava
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Nibandhasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 8, 6.1 yasya bhīmaḥ pratīkāśa udvepayati pūruṣam /
Kauśikasūtra
KauśS, 11, 3, 11.1 nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Mahābhārata
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 64, 19.2 devalokapratīkāśaṃ sarvataḥ sumanoharam //
MBh, 1, 64, 30.1 brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca /
MBh, 1, 68, 13.30 indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ /
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 214, 30.1 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 39, 10.1 tasya padmapratīkāśe svabhāvāyatavistṛte /
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 3, 12, 43.1 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani /
MBh, 3, 267, 11.2 śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ //
MBh, 3, 297, 21.2 jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam //
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 141, 25.2 āmapātrapratīkāśā paścimā madhusūdana //
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 75, 24.3 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 20, 21.1 sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 166, 31.2 mayi śailapratīkāśe putre śiṣye ca jīvati //
MBh, 8, 5, 29.3 yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge //
MBh, 9, 10, 43.1 yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām /
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 12, 59, 102.1 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ /
MBh, 12, 290, 57.2 cittabhittipratīkāśaṃ nalasāram anarthakam //
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 12, 350, 9.2 pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata //
MBh, 13, 103, 36.3 pūrṇacandrapratīkāśā dīpadāśca bhavantyuta //
MBh, 13, 109, 59.1 bālasūryapratīkāśe vimāne hemavarcasi /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 43.2 sāgarormipratīkāśaṃ sādhayed yānam uttamam //
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
Rāmāyaṇa
Rām, Ay, 93, 20.1 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ /
Rām, Ār, 49, 14.3 pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha //
Rām, Ki, 66, 18.1 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ /
Rām, Su, 5, 17.1 atha meghapratīkāśaṃ kumbhakarṇaniveśanam /
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 16, 14.1 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham /
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Yu, 17, 14.1 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ /
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Yu, 116, 66.1 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām /
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Rām, Utt, 32, 18.1 bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara /
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 33.1 bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate /
Kūrmapurāṇa
KūPur, 1, 1, 39.2 koṭisūryapratīkāśā mohinī sarvadehinām //
KūPur, 1, 11, 67.1 koṭisūryapratīkāśaṃ tejobimbaṃ nirākulam /
KūPur, 1, 15, 132.2 kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ //
KūPur, 1, 16, 42.2 nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 25, 69.2 koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 42, 8.1 sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
KūPur, 2, 31, 33.2 koṭisūryapratīkāśaṃ jaṭājūṭavirājitam //
KūPur, 2, 31, 75.1 koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
KūPur, 2, 37, 154.1 koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
Liṅgapurāṇa
LiPur, 1, 48, 28.2 bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam //
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
LiPur, 1, 72, 125.1 vidyutkoṭipratīkāśamaṣṭakāśaṃ suśobhanam /
LiPur, 1, 77, 10.1 mandarādripratīkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 81, 50.1 sūryakoṭipratīkāśairvimānai ratnabhūṣitaiḥ /
LiPur, 1, 103, 34.1 sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ /
Matsyapurāṇa
MPur, 61, 50.1 kāśapuṣpapratīkāśa vahnimārutasambhava /
MPur, 170, 5.1 navameghapratīkāśāvādityasadṛśānanau /
MPur, 173, 19.2 śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 22.1 indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Cik., 2, 5.2 ardhacandrapratīkāśā viśālāḥ kuṭilāstathā //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Utt., 6, 18.1 bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam /
Su, Utt., 58, 21.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
Viṣṇupurāṇa
ViPur, 1, 13, 34.2 dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ //
Acintyastava
Acintyastava, 1, 7.2 riktamuṣṭipratīkāśam ayathārthaprakāśitam //
Acintyastava, 1, 39.2 tad ākāśapratīkāśaṃ nākṣarajñānagocaram //
Garuḍapurāṇa
GarPur, 1, 34, 56.1 sūryakoṭipratīkāśaṃ sarvāvayavasundaram /
GarPur, 1, 92, 3.2 sūryakoṭipratīkāśo jiṣṇur bhrājiṣṇur ekataḥ //
GarPur, 1, 158, 33.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
Kālikāpurāṇa
KālPur, 53, 24.2 śoṇapadmapratīkāśāṃ muktamūrdhajalambinīm //
KālPur, 53, 34.1 sūryakoṭipratīkāśāṃ sarvalakṣaṇasaṃyutām /
Maṇimāhātmya
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 indragopakapratīkāśam darśayannāha ityāha svabhāvabhedaṃ rasavīryavipākaprabhāvāṇām ityāha sthānasaṃśrayasya kālabalapravṛttā garbhāvakramaṇaṃ nirdiśannāha darśayannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Ānandakanda
ĀK, 1, 2, 44.4 koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham //
ĀK, 1, 2, 243.1 śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ /
ĀK, 1, 10, 132.1 koṭisūryapratīkāśo mahāmārutasattvavān /
ĀK, 1, 14, 8.1 saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
ĀK, 1, 20, 146.1 ardhacandrapratīkāśaṃ karpūrahimanirmalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.2 guñjārāgapratīkāśaṃ māṇikyaṃ rasakarmaṇi //
Rasārṇavakalpa
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 417.2 kandaṃ kūrmapratīkāśaṃ tasyā lakṣaṇamīdṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 5.1 śaraccandrapratīkāśā vidvajjanavibhūṣitā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 77.1 nīlavarṇapratīkāśaḥ kausalyāprāṇajīvanaḥ /