Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
Liṅgapurāṇa
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 2.0 kāmika ityatrāpi nastrikaṃ cintyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 102, 4.1 kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 176, 1.3 tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 199, 1.3 kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam //
SkPur (Rkh), Revākhaṇḍa, 216, 1.3 kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /