Occurrences

Kāśikāvṛtti

Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.15 saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.18 laghūpadhaguṇasya apyatra pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.1 na bahuvrīhau iti pratiṣedhaṃ vakṣyati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.2 napuṃsake na vidhiḥ na pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ vā iti vikalpaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.4 vibhāṣāpradeśeṣu pratiṣedhavikalpāv upatiṣṭhete /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.5 tatra pratiṣedhena samīkṛte viṣaye paścād vikalpaḥ pravartate /