Occurrences

Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Nirukta
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Vaiśeṣikasūtra
Yogasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 15.1 tatra gārhapatyaśabdo lupyeta saṃskārapratiṣedhāt //
Gopathabrāhmaṇa
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 3.0 tasya meti pratiṣedhaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 21.0 adhiśrayaṇīye māṃsapratiṣedhaḥ //
KātyŚS, 1, 2, 8.0 brāhmaṇā ṛtvijo bhakṣapratiṣedhād itarayoḥ //
Nirukta
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.8 kāmyānāṃ cāpratiṣedhaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 67.1 pratyāmnāyapratiṣedhārthalopair aṅgānivṛttiḥ sāmānyād arthāt svāśrutyād iti //
Arthaśāstra
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 12, 16.1 teṣām abhīkṣṇavinipāte tūṣṇīṃdaṇḍaḥ pratiṣedhaḥ //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 10, 23.2 pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā //
ArthaŚ, 2, 10, 32.1 mā kārṣīḥ iti pratiṣedhaḥ //
ArthaŚ, 4, 3, 4.1 nāgarikapraṇidhāvagnipratiṣedho vyākhyātaḥ niśāntapraṇidhau rājaparigrahe ca //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 18.0 alaṃkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā //
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Buddhacarita
BCar, 4, 64.1 ahitātpratiṣedhaśca hite cānupravartanam /
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Ca, Indr., 12, 26.2 ākrośaḥ saṃprahāro vā pratiṣedho vigarhaṇam //
Mahābhārata
MBh, 1, 2, 105.13 niryāṇapratiṣedhaśca surabhyākhyānam eva ca /
MBh, 1, 2, 126.46 pārthasya pratiṣedhaśca nāradena maharṣiṇā /
MBh, 12, 14, 16.1 asatāṃ pratiṣedhaśca satāṃ ca paripālanam /
MBh, 12, 101, 13.2 pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet //
MBh, 12, 274, 24.3 kena vā pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 274, 28.1 anena te mahābhāga pratiṣedhena bhāgataḥ /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
Manusmṛti
ManuS, 9, 262.2 taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet //
Nyāyasūtra
NyāSū, 1, 2, 14.0 dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //
NyāSū, 2, 1, 12.0 traikālyāsiddheḥ pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 13.0 sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 13.0 sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ //
NyāSū, 2, 2, 5.0 pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt //
NyāSū, 3, 1, 51.0 dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ //
NyāSū, 5, 1, 14.0 tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //
NyāSū, 5, 1, 18.0 pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ //
NyāSū, 5, 1, 21.0 pratiṣedhānupapatteśca pratiṣeddhavyāpratiṣedhaḥ //
NyāSū, 5, 1, 26.0 kvaciddharmānupapatteḥ kvaciccopapatteḥ pratiṣedhābhāvaḥ //
NyāSū, 5, 1, 35.0 sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca //
NyāSū, 5, 1, 38.0 pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //
NyāSū, 5, 1, 41.0 pratiṣedhe 'pi samānadoṣaḥ //
NyāSū, 5, 1, 43.0 pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ //
NyāSū, 5, 1, 43.0 pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NyāSū, 5, 2, 3.0 pratijñātārthapratiṣedhadharmavikalpāt tadarthanirdeśaḥ pratijñāntaram //
NyāSū, 5, 2, 5.0 pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //
Vaiśeṣikasūtra
VaiśSū, 4, 1, 4.0 anityamiti ca viśeṣapratiṣedhabhāvaḥ //
VaiśSū, 6, 2, 7.0 aśucīti śucipratiṣedhaḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
Yogasūtra
YS, 1, 32.1 tatpratiṣedhārtham ekatattvābhyāsaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
Daśakumāracarita
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Kāmasūtra
KāSū, 6, 2, 6.2 proṣite mṛjāniyamaścālaṃkārasya pratiṣedhaḥ /
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.1 pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā /
Kāvyālaṃkāra
KāvyAl, 2, 68.1 pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
KāvyAl, 2, 77.1 kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.15 saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.18 laghūpadhaguṇasya apyatra pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.1 na bahuvrīhau iti pratiṣedhaṃ vakṣyati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.2 napuṃsake na vidhiḥ na pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ vā iti vikalpaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.4 vibhāṣāpradeśeṣu pratiṣedhavikalpāv upatiṣṭhete /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.5 tatra pratiṣedhena samīkṛte viṣaye paścād vikalpaḥ pravartate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 17.0 dakṣiṇāmūrtigrahaṇāt pūrvottarapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 21.0 bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 24.0 nirmālyopadeśāt pratyagrāṇāṃ mālyānāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 25.0 bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 26.0 mahādevagrahaṇād anyadevatābhaktipratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 27.0 dakṣiṇāmūrtigrahaṇāt pūrvapaścimānāṃ mūrtīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 155.0 avāsopadeśāt anutsṛṣṭānnapratiṣedhāc ca //
PABh zu PāśupSūtra, 1, 9, 178.0 śūdrapratiṣedhāt atitāpopadeśāc ca //
PABh zu PāśupSūtra, 1, 11, 1.1 atra akāro vāsaḥpratiṣedhe vartate /
PABh zu PāśupSūtra, 1, 12, 6.0 nakāro darśanapratiṣedhe //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 12.0 nakāro bhāṣaṇapratiṣedhe //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 17, 13.0 atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 18, 4.0 atrākāraḥ kaluṣapratiṣedhe //
PABh zu PāśupSūtra, 1, 18, 13.0 ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate //
PABh zu PāśupSūtra, 1, 25, 4.0 karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 25, 4.0 karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 34, 1.0 atra akāraḥ kṣayapratiṣedhe //
PABh zu PāśupSūtra, 1, 36.1, 1.0 atra akāro mṛtyupratiṣedhe //
PABh zu PāśupSūtra, 1, 40, 16.0 atra akāro janmamṛtyupratiṣedhe //
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 2, 10, 4.0 caśabdaḥ pratiṣedhe //
PABh zu PāśupSūtra, 2, 20, 1.0 ayaṃ nakāro 'nyabhaktipratiṣedhe //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 4, 7.1, 1.0 atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
PABh zu PāśupSūtra, 4, 7.1, 7.0 tatrānnavacanād anannapratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 7.1, 14.0 atrotsṛṣṭagrahaṇād bhaikṣayathālabdhapratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 9, 1.0 atra akāro mānapratiṣedhe //
PABh zu PāśupSūtra, 4, 10, 4.0 sūtre brāhmaṇagrahaṇāt śūdrapratiṣedhāc ca //
PABh zu PāśupSūtra, 4, 20, 1.0 atra nakāropadeśo 'nyācaraṇapratipattipratiṣedhārthaḥ //
PABh zu PāśupSūtra, 4, 20, 9.0 punaḥśabdaḥ punarāvṛttipratiṣedhe //
PABh zu PāśupSūtra, 5, 1.1, 1.0 atra akāraḥ saṅgapratiṣedhe //
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 25.0 indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca //
PABh zu PāśupSūtra, 5, 14, 4.0 bhikṣāvacanād abhaikṣyapratiṣedhaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 25, 27.0 pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ //
PABh zu PāśupSūtra, 5, 32, 4.0 bhāvagrahaṇam ātmeśvarābhyām anyatra pratiṣedhārtham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
Suśrutasaṃhitā
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 6, 2, 7, 1.0 yasya cātyantaśucipratiṣedhastadapyaśuci vāgduṣṭādikam //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.1 vikṣepapratiṣedhārtham ekatattvāvalambanaṃ cittam abhyaset /
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 45.2 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat //
BhāgPur, 11, 20, 1.2 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
Bhāratamañjarī
BhāMañj, 1, 510.1 matsaṅgapratiṣedhaste doṣāya śreyase 'nyathā /
BhāMañj, 11, 83.1 bhūyastatpratiṣedhāya putrasaṃtānavāñchayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
Ānandakanda
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 4.0 pratiṣedhaḥ //