Occurrences

Nirukta
Arthaśāstra
Aṣṭādhyāyī
Nyāyasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti

Nirukta
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
Arthaśāstra
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Nyāyasūtra
NyāSū, 5, 1, 41.0 pratiṣedhe 'pi samānadoṣaḥ //
NyāSū, 5, 2, 5.0 pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 77.1 kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.1 atra akāro vāsaḥpratiṣedhe vartate /
PABh zu PāśupSūtra, 1, 12, 6.0 nakāro darśanapratiṣedhe //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 12.0 nakāro bhāṣaṇapratiṣedhe //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 15.0 pratiṣedhe jātigrahaṇe cetarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 18, 4.0 atrākāraḥ kaluṣapratiṣedhe //
PABh zu PāśupSūtra, 1, 34, 1.0 atra akāraḥ kṣayapratiṣedhe //
PABh zu PāśupSūtra, 1, 36.1, 1.0 atra akāro mṛtyupratiṣedhe //
PABh zu PāśupSūtra, 1, 40, 16.0 atra akāro janmamṛtyupratiṣedhe //
PABh zu PāśupSūtra, 2, 10, 4.0 caśabdaḥ pratiṣedhe //
PABh zu PāśupSūtra, 2, 20, 1.0 ayaṃ nakāro 'nyabhaktipratiṣedhe //
PABh zu PāśupSūtra, 4, 9, 1.0 atra akāro mānapratiṣedhe //
PABh zu PāśupSūtra, 4, 20, 9.0 punaḥśabdaḥ punarāvṛttipratiṣedhe //
PABh zu PāśupSūtra, 5, 1.1, 1.0 atra akāraḥ saṅgapratiṣedhe //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //