Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 3, 27.1 tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati /
BĀU, 1, 3, 27.2 tasya vai vāg eva pratiṣṭhā /
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.10 hṛdayam evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 7.15 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā /
BĀU, 5, 5, 3.5 svar iti pratiṣṭhā /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.5 svar iti pratiṣṭhā /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.2 cakṣur vai pratiṣṭhā /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /