Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Carakasaṃhitā
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
Carakasaṃhitā
Ca, Sū., 30, 70.1 niruktaṃ tantraṇāttantraṃ sthānamarthapratiṣṭhayā /
Liṅgapurāṇa
LiPur, 2, 21, 47.2 pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram //
LiPur, 2, 47, 9.2 pratiṣṭhayā ca deveśo devyā sārdhaṃ pratiṣṭhitaḥ //