Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Vetālapañcaviṃśatikā
Śukasaptati
Saddharmapuṇḍarīkasūtra

Jaiminīyabrāhmaṇa
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
Kāṭhakasaṃhitā
KS, 14, 9, 7.0 agnipratiṣṭhāno hy agniṣṭomaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 28, 2.1 suśarmāsi supratiṣṭhānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
Taittirīyasaṃhitā
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
Mahābhārata
MBh, 1, 68, 11.24 dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam /
MBh, 1, 68, 11.25 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ /
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 5, 112, 9.2 pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau //
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
Rāmāyaṇa
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ki, 25, 28.1 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte /
Rām, Utt, 81, 21.2 niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram //
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 81, 23.2 ailaḥ purūravā rājā pratiṣṭhānam avāptavān //
Harivaṃśa
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
Kūrmapurāṇa
KūPur, 1, 35, 21.2 avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam //
KūPur, 1, 35, 23.1 uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ /
Laṅkāvatārasūtra
LAS, 2, 112.1 dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām /
LAS, 2, 127.18 devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām //
Liṅgapurāṇa
LiPur, 1, 40, 10.1 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ /
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 66, 56.2 pratiṣṭhānādhipaḥ śrīmānpratiṣṭhāne pratiṣṭhitaḥ //
LiPur, 1, 66, 56.2 pratiṣṭhānādhipaḥ śrīmānpratiṣṭhāne pratiṣṭhitaḥ //
Matsyapurāṇa
MPur, 12, 18.2 pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam //
MPur, 104, 5.1 prayāgapratiṣṭhānād ā purādvāsukerhradāt /
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
MPur, 106, 32.1 uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ /
MPur, 111, 9.1 uttareṇa pratiṣṭhānācchadmanā brahma tiṣṭhati /
MPur, 143, 4.1 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ /
Viṣṇupurāṇa
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
Garuḍapurāṇa
GarPur, 1, 142, 19.1 kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
Kathāsaritsāgara
KSS, 1, 6, 8.1 pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
KSS, 1, 6, 83.2 gatvā putra pratiṣṭhāne racayodyānamuttamam //
KSS, 1, 7, 58.2 sa devadattaḥ prayayau pratiṣṭhānam atandritaḥ //
KSS, 1, 8, 12.1 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
Tantrāloka
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
Śukasaptati
Śusa, 21, 2.2 śukaḥ asti pratiṣṭhānaṃ nāma nagaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //