Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Tantrāloka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
Aitareyabrāhmaṇa
AB, 1, 8, 12.0 prāṇāpānāv agnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 1, 8, 14.0 cakṣuṣī evāgnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Gopathabrāhmaṇa
GB, 1, 4, 1, 7.0 pratiṣṭhāyā evainaṃ tat pratiṣṭhityai dīkṣante //
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 2, 1, 4, 16.0 athottarāsām āhutīnāṃ pratiṣṭhityai //
GB, 2, 1, 17, 16.0 atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ //
GB, 2, 1, 20, 14.0 pratiṣṭhityā eva //
GB, 2, 1, 26, 7.0 pratiṣṭhityā eva //
GB, 2, 2, 14, 9.0 pratiṣṭhitir eva //
GB, 2, 5, 10, 12.0 pratiṣṭhityā eva //
GB, 2, 6, 16, 14.0 tām ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
Jaiminīyabrāhmaṇa
JB, 1, 147, 14.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 148, 16.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 157, 2.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 165, 4.0 tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva //
JB, 1, 235, 24.0 sa dvipād yajamānaḥ pratiṣṭhityai //
JB, 1, 236, 8.0 sa dvipād yajamānaḥ pratiṣṭhityā iti //
JB, 1, 253, 16.0 pratiṣṭhitir eva sā //
JB, 1, 253, 17.0 sā vā eṣā pretiś caiva pratiṣṭhitiś ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 26.0 pratiṣṭhityā eva pratiṣṭhityā eva //
KauṣB, 1, 5, 26.0 pratiṣṭhityā eva pratiṣṭhityā eva //
KauṣB, 3, 8, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 3, 10, 5.0 pratiṣṭhā vai sviṣṭakṛt pratiṣṭhityā eva //
KauṣB, 3, 10, 7.0 pratiṣṭhā vai sūktavākaḥ pratiṣṭhityā eva //
KauṣB, 3, 10, 9.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 3, 10, 30.0 pratiṣṭhā vai śamyorvākaḥ pratiṣṭhityā eva //
KauṣB, 5, 2, 20.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 5, 4, 11.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 5, 10, 9.0 pratiṣṭhā vai paurṇamāsaṃ pratiṣṭhityā eva //
KauṣB, 8, 1, 14.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
Kāṭhakasaṃhitā
KS, 12, 7, 31.0 pratiṣṭhityai //
KS, 13, 3, 24.0 pratiṣṭhityai //
KS, 19, 3, 16.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 3, 34.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 4, 4.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 5, 29.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 5, 56.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 10, 24.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 11, 4.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 19, 12, 57.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 20, 5, 18.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 20, 6, 20.0 kāṇḍāt kāṇḍāt prarohantīti pratiṣṭhityai //
KS, 20, 11, 34.0 pṛthivī chanda iti paścāt pratiṣṭhityai //
KS, 20, 12, 10.0 ekaviṃśavatīṃ paścāt pratiṣṭhityai //
KS, 20, 12, 22.0 ekaviṃśavatī bhavati pratiṣṭhityai //
KS, 20, 13, 14.0 ekaviṃśavatīṃ paścāt pratiṣṭhityai //
KS, 20, 13, 26.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 21, 1, 36.0 pratiṣṭhityai //
KS, 21, 2, 36.0 yad eta upadhīyante yajñasya pratiṣṭhityai //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 4, 24.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 21, 7, 58.0 nṛṣade veḍ iti pratiṣṭhityai //
KS, 21, 7, 83.0 dvipād yajamānaḥ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 43.0 samānatra hotavyā ṛtūnāṃ pratiṣṭhityai //
MS, 1, 10, 7, 11.0 ṛjur hotavyaḥ pratiṣṭhityai //
MS, 1, 10, 7, 12.0 sarvahutaṃ karoti pratiṣṭhityai //
MS, 1, 10, 7, 31.0 yajamānasya pratiṣṭhityai //
MS, 1, 10, 9, 36.0 anuyajati samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 15, 29.0 agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ //
MS, 1, 10, 15, 30.0 samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 2, 8, 9, 7.0 rathantaraṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 17.0 bṛhat sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 27.0 vairūpaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 37.0 vairājaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 47.0 śākvararaivate sāmanī pratiṣṭhityā antarikṣe //
MS, 3, 1, 8, 29.0 pratiṣṭhityai //
MS, 3, 2, 10, 13.0 ekaviṃśavatīṃ paścāt pratiṣṭhityai //
MS, 3, 2, 10, 24.0 ekaviṃśavatīṃ paścāt pratiṣṭhityai //
Pañcaviṃśabrāhmaṇa
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 4, 8, 2.0 dvipād yajamānaḥ pratiṣṭhityai //
PB, 6, 3, 16.0 catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.12 yonir agneḥ pratiṣṭhitiḥ //
TB, 1, 2, 5, 1.6 yajñam evālabhante pratiṣṭhityai /
TB, 1, 2, 6, 4.4 dvipadāsu stuvanti pratiṣṭhityai /
TB, 2, 1, 3, 8.7 āhutīnāṃ pratiṣṭhityai /
Taittirīyasaṃhitā
TS, 1, 7, 4, 23.1 pratiṣṭhityai //
TS, 1, 7, 6, 50.1 pratiṣṭhityai //
TS, 1, 7, 6, 71.1 pratiṣṭhityai //
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 5, 1, 2, 58.1 pratiṣṭhityai //
TS, 5, 1, 3, 3.1 pratiṣṭhityai //
TS, 5, 1, 3, 13.1 pratiṣṭhityai //
TS, 5, 1, 3, 38.1 pratiṣṭhityai //
TS, 5, 1, 4, 11.1 pratiṣṭhityai //
TS, 5, 1, 5, 31.1 pratiṣṭhityai //
TS, 5, 1, 5, 94.1 pratiṣṭhityai //
TS, 5, 1, 5, 103.1 pratiṣṭhityai //
TS, 5, 1, 6, 38.1 atho pratiṣṭhityai //
TS, 5, 1, 7, 42.1 pratiṣṭhityai //
TS, 5, 1, 9, 25.1 pratiṣṭhityai //
TS, 5, 2, 1, 4.5 pratiṣṭhityai /
TS, 5, 2, 2, 49.1 pratiṣṭhityai //
TS, 5, 2, 7, 55.1 pratiṣṭhityai //
TS, 5, 2, 8, 30.1 pratiṣṭhityai //
TS, 5, 2, 10, 44.1 pratiṣṭhityai //
TS, 5, 3, 2, 38.1 pṛthivī chanda iti paścāt pratiṣṭhityai //
TS, 5, 3, 3, 20.1 pratiṣṭhityai //
TS, 5, 3, 3, 62.1 pratiṣṭhityai //
TS, 5, 3, 4, 23.1 pratiṣṭhityai //
TS, 5, 3, 4, 47.1 pratiṣṭhityai //
TS, 5, 3, 4, 68.1 pratiṣṭhityai //
TS, 5, 3, 5, 31.1 pratiṣṭhityai //
TS, 5, 3, 5, 45.1 yat stomabhāgā upadadhāti yajñasya pratiṣṭhityai //
TS, 5, 3, 5, 47.1 tisro madhye pratiṣṭhityai //
TS, 5, 3, 8, 35.0 pratiṣṭhityai //
TS, 5, 4, 4, 49.0 dvābhyām adhikrāmati pratiṣṭhityai //
TS, 5, 4, 5, 4.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 5, 4, 5, 21.0 dvābhyāṃ pratiṣṭhityai //
TS, 5, 4, 5, 45.0 atho pratiṣṭhityai //
TS, 5, 4, 6, 47.0 dvābhyāṃ pratiṣṭhityai //
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
TS, 5, 4, 10, 15.0 dvābhyām pratiṣṭhityai //
TS, 5, 4, 10, 24.0 yat punaścitiṃ cinuta āhutīnām pratiṣṭhityai //
TS, 5, 5, 3, 34.0 dviyajur bhavati pratiṣṭhityai //
TS, 6, 2, 1, 59.0 dvipād yajamānaḥ pratiṣṭhityai //
TS, 6, 2, 8, 27.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 2, 10, 57.0 ekaviṃśa stomānām pratiṣṭhā pratiṣṭhityai //
TS, 6, 3, 2, 1.4 pratiṣṭhityai /
TS, 6, 3, 3, 6.8 ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai /
TS, 6, 3, 4, 4.2 dvābhyāṃ kalpayati dvipād yajamānaḥ pratiṣṭhityai /
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 5, 7, 22.0 some hi somam abhigṛhṇāti pratiṣṭhityai //
TS, 6, 6, 1, 3.0 dvipād yajamānaḥ pratiṣṭhityai //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 6, 6, 3, 20.0 barhir abhijuhoty āhutīnām pratiṣṭhityai //
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 11, 40.0 ekaviṃśaṃ stotram bhavati pratiṣṭhityai //
Taittirīyāraṇyaka
TĀ, 5, 3, 3.4 atho pratiṣṭhityai /
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
TĀ, 5, 3, 8.3 atho pratiṣṭhityai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 13, 7, 1, 11.2 pratiṣṭhā vai trayastriṃśaḥ pratiṣṭhityai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 12, 2.0 pratiṣṭhānīyaṃ vai chando dvipadāḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 13, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 14, 2.0 pratiṣṭhā vā āvapanaṃ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 16, 19.0 pratiṣṭhā vā evāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 17, 17.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 18.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 20.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
Tantrāloka
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 190.0 iḍāyai vāstv asīti pratiṣṭhityai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 40.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 15, 2, 32.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 15, 16, 15.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 16, 8, 7.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 16, 8, 18.0 pratiṣṭhityā eva //