Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Rāmāyaṇa
Kumārasaṃbhava
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
Aitareyabrāhmaṇa
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
Chāndogyopaniṣad
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.3 saiṣā devatā pratihāram anvāyattā /
ChU, 2, 2, 1.5 ādityaḥ pratihāraḥ /
ChU, 2, 2, 2.5 agniḥ pratihāraḥ /
ChU, 2, 3, 1.5 vidyotate stanayati sa pratihāraḥ //
ChU, 2, 4, 1.5 yāḥ pratīcyaḥ sa pratihāraḥ /
ChU, 2, 5, 1.5 śarat pratihāraḥ /
ChU, 2, 6, 1.5 aśvaḥ pratihāraḥ /
ChU, 2, 7, 1.5 śrotraṃ pratihāraḥ /
ChU, 2, 8, 2.2 yat pratīti sa pratihāraḥ /
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
ChU, 2, 9, 6.4 pratihārabhājino hy etasya sāmnaḥ //
ChU, 2, 10, 2.2 pratihāra iti caturakṣaram /
ChU, 2, 11, 1.4 śrotraṃ pratihāraḥ /
ChU, 2, 12, 1.4 aṅgārā bhavanti sa pratihāraḥ /
ChU, 2, 15, 1.4 vidyotate stanayati sa pratihāraḥ /
ChU, 2, 16, 1.4 śarat pratihāraḥ /
ChU, 2, 17, 1.4 diśaḥ pratihāraḥ /
ChU, 2, 18, 1.4 aśvāḥ pratihāraḥ /
ChU, 2, 19, 1.4 asthi pratihāraḥ /
ChU, 2, 20, 1.4 nakṣatrāṇi pratihāraḥ /
ChU, 2, 21, 1.4 nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 8.0 pratihāravelāyāṃ pratihartāpānyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 7.3 atha yad itarat sāmordhvaṃ tasya pratihārāt //
JUB, 1, 11, 9.1 pratihāram āraṇyebhyaḥ paśubhyaḥ /
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 19, 2.6 diśo 'vāntaradiśa ākāśa eṣa pratihāraḥ /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 35, 5.1 śarat pratihāraḥ /
JUB, 1, 36, 1.5 atha yad vidyotate sa pratihāraḥ /
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 37, 7.3 tat sāmna evā pratihārād anavānaṃ geyam /
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 8.2 pratihāro vā asya sa iti //
Jaiminīyabrāhmaṇa
JB, 1, 123, 10.0 āyacched ūrdhvaṃ pratihārād udgātā //
JB, 1, 133, 10.0 pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 133, 10.0 pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 140, 1.0 vicchinnam iva vā etat sāma pratihāraṃ prati //
JB, 1, 140, 2.0 kayāśacāyivārtohāyīti saṃkrāmed anādṛtya pratihāram //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 292, 4.0 bṛhat pratihāraḥ //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 322, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 326, 4.0 pratihāra evarcaḥ sāmann āyatanam //
JB, 1, 326, 5.0 yad ūrdhvaṃ pratihārāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 333, 2.0 ā pratihārād anavānaṃ geyam //
JB, 1, 336, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 337, 1.0 athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye //
JB, 1, 345, 19.0 prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 18, 25.0 ā pratihārād anavānaṃ gāyet //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JaimŚS, 19, 9.0 anavānam uṣṇikkakubhau gāyaty ā pratihārāt //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 4, 6.0 pratihāreṇa tvā chandasā sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
Rāmāyaṇa
Rām, Bā, 27, 4.2 pratihārataraṃ nāma parāṅmukham avāṅmukham //
Rām, Bā, 72, 13.1 kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate /
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 1, 7.1 pratihārastatastūrṇam agastyavacanād atha /
Rām, Utt, 93, 14.2 dvāri tiṣṭha mahābāho pratihāraṃ visarjaya //
Kumārasaṃbhava
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
Liṅgapurāṇa
LiPur, 1, 103, 10.1 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 35.2 parameṣṭhī tatastasmāt pratihāras tadanvayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
Kathāsaritsāgara
KSS, 3, 3, 160.1 tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /