Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
Gopathabrāhmaṇa
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Kauśikasūtra
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 4, 13.0 kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
Vaitānasūtra
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
Mahābhārata
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
Amarakośa
AKośa, 2, 36.2 strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā //
AKośa, 2, 472.1 pratīhāro dvārapāladvāsthadvāsthitadarśakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 23, 15.2 abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam //
BKŚS, 23, 19.1 sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ /
BKŚS, 23, 31.2 pratīhāreṇa kathite tataś cintitavān aham //
BKŚS, 23, 75.1 vārāṇasīpraveśeṣu pratīhārāya pṛcchate /
BKŚS, 24, 27.1 tasmān mahāpratīhāraṃ bhavanto gaṅgarakṣitam /
Daśakumāracarita
DKCar, 1, 4, 22.2 nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat //
Kūrmapurāṇa
KūPur, 1, 38, 38.1 parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
Matsyapurāṇa
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 4.1 tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam /
MPur, 154, 385.1 sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 100.1 purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 21.1 añcaśīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ /
Garuḍapurāṇa
GarPur, 1, 54, 15.2 pratīhāraścatatputraḥ pratihartā tadātmajaḥ //
GarPur, 1, 112, 6.2 apramādī pramāthī ca pratīhāraḥ sa ucyate //
Hitopadeśa
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Kathāsaritsāgara
KSS, 2, 5, 48.2 preṣitaśca pratīhārasteneha bhavadantikam //
KSS, 2, 6, 1.2 pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau //
KSS, 2, 6, 7.2 tattadvāsavadattāyai pratīhāro nyavedayat //
KSS, 2, 6, 10.2 śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam //
KSS, 2, 6, 22.2 āyayau saha kṛtvā tau pratīhārapulindakau //
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 3, 4, 194.1 rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
KSS, 3, 4, 194.2 pratīhāraśca gatvāntastatrāpaśyadvidūṣakam //
KSS, 4, 1, 38.2 nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat //
KSS, 4, 1, 45.1 tacchrutvā sadayo rājā sa pratīhāram ādiśat /
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 4, 3, 14.2 praveśyatām ihaiveti pratīhāraṃ tam ādiśat //
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 4, 3, 57.1 tato nityoditākhyasya pratīhārādhikāriṇaḥ /
KSS, 5, 1, 50.1 tato rājā pratīhāram ānīyādiśati sma saḥ /
KSS, 5, 1, 51.2 ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau //
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 1, 63.2 uktavadbhiśca taiḥ sākaṃ sa pratīhāram abhyagāt //
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
KSS, 5, 3, 46.1 sāpyādiśya pratīhāram avilambitam eva tam /
KSS, 6, 1, 160.1 ityālocya pratīhāraṃ visṛjyānāyayat sa tau /
Rasārṇava
RArṇ, 3, 6.2 mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm //
Skandapurāṇa
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 6.1 tato nandī pratīhāro rudrāṃśam api taṃ kapim /