Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 28.2 pratyakṣo dṛśyate 'dyāpi pratyayo hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
SkPur (Rkh), Revākhaṇḍa, 44, 30.1 evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 20.3 yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā //
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 83, 34.2 hanūmanteśvare putra pratyakṣapratyayaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 83, 79.2 evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa //
SkPur (Rkh), Revākhaṇḍa, 97, 8.2 pratyakṣaḥ pratyayo yatra dṛśyate 'dya kalau yuge //
SkPur (Rkh), Revākhaṇḍa, 158, 3.1 pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 214, 14.2 pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 45.1 reṇukāpratyayārthāya adyāpi pitṛdevatāḥ /