Occurrences

Gopathabrāhmaṇa
Vaitānasūtra
Mūlamadhyamakārikāḥ
Prasannapadā
Vaiśeṣikasūtravṛtti
Rasaratnākara
Tantrāloka
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Vaitānasūtra
VaitS, 6, 5, 23.1 sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam //
VaitS, 6, 5, 23.1 sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 9.1 aparapratyayaṃ śāntaṃ prapañcair aprapañcitam /
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 5.0 evamaparapratyayaṃ bhāvānāṃ yatsvarūpaṃ tattattvam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
Rasaratnākara
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
Tantrāloka
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 20, 10.2 jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //