Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 98, 12.1 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 5, 33, 51.2 striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ //
MBh, 5, 33, 83.1 tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa /
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 318, 11.2 āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ //
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /