Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Narmamālā
Rasaratnākara
Toḍalatantra
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 5.2 yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.2 dhanadāṃ vasumīśānāṃ kāmadāṃ sarvakāminām /
Ṛgveda
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 61, 7.1 vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam /
ṚV, 6, 16, 8.2 viśve juṣanta kāminaḥ //
ṚV, 7, 59, 3.2 asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ //
Carakasaṃhitā
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Ca, Cik., 1, 4, 44.1 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ /
Mahābhārata
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 98, 12.1 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 5, 33, 51.2 striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ //
MBh, 5, 33, 83.1 tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa /
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 318, 11.2 āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ //
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
Rāmāyaṇa
Rām, Bā, 6, 8.1 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit /
Rām, Ay, 10, 5.2 kāmī kamalapattrākṣīm uvāca vanitām idam //
Rām, Ki, 30, 1.1 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam /
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Utt, 71, 7.1 tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ /
Rām, Utt, 80, 7.2 sa vai kāmī saha tayā reme candramasaḥ sutaḥ //
Rām, Utt, 80, 8.2 gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ //
Rām, Utt, 83, 15.2 vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam //
Agnipurāṇa
AgniPur, 7, 4.1 rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt /
Bodhicaryāvatāra
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
Daśakumāracarita
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
Kāmasūtra
KāSū, 7, 1, 2.3 pāṇigrahaśca saṃvatsaram avyabhicāryas tato yathā kāminī syāt /
Kūrmapurāṇa
KūPur, 1, 25, 12.2 bhūṣayāṃcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam //
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 24, 2.0 kāmī kāmaḥ kāmyam iti //
PABh zu PāśupSūtra, 1, 24, 3.0 tatra kāmī siddhaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Viṣṇupurāṇa
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 7.2 teṣv anirviṇṇacittānāṃ karmayogas tu kāminām //
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
Bhāratamañjarī
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.1 pañcame vāci kāmitvaṃ ṣaṣṭhe bhūmiṃ parityajet /
Garuḍapurāṇa
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 132, 5.1 bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
Gītagovinda
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Narmamālā
KṣNarm, 3, 54.1 iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā /
Rasaratnākara
RRĀ, Ras.kh., 6, 80.2 ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 29.2 bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Sātvatatantra
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
SātT, 9, 43.2 sāpi kāmukalokānāṃ kāmitāphalasiddhaye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 15.0 sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ vā sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //