Occurrences

Hiraṇyakeśigṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 7.5 tasmād u ha na purāyuṣaḥ svakāmī preyāt /
Buddhacarita
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
Mahābhārata
MBh, 3, 156, 16.1 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
Rāmāyaṇa
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 61, 15.2 narā niryānty araṇyāni nārībhiḥ saha kāminaḥ //
Rām, Ay, 65, 19.1 tāny adyānurudantīva parityaktāni kāmibhiḥ /
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ay, 88, 25.2 kāmibhir vanite paśya phalāni vividhāni ca //
Rām, Ki, 29, 34.2 dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ //
Saundarānanda
SaundĀ, 15, 7.1 arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
Bodhicaryāvatāra
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
BoCA, 8, 78.1 chidyante kāminaḥ kecidanye śūlasamarpitāḥ /
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 19.2 abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ //
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 9, 43.2 mādhavīgahanaṃ veśma kāminām anivāritam //
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 10, 21.1 yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā /
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 20, 41.2 prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ //
BKŚS, 20, 45.1 tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt /
BKŚS, 20, 75.1 aye nūnam ayaṃ kāmī kāmayitvānyakāminīm /
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 28, 18.1 kiṃtu kāmayamānāpi kāmini kāmini priye /
Harivaṃśa
HV, 19, 3.2 kāminīṃ kāminas tasya yācataḥ krośato bhṛśam //
Kirātārjunīya
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kumārasaṃbhava
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
Kāmasūtra
KāSū, 2, 4, 25.3 vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti /
KāSū, 2, 7, 32.1 evaṃ suratasaṃmarde rāgāndhau kāmināvapi /
KāSū, 2, 9, 20.1 veśyākāmino 'yam adoṣaḥ /
KāSū, 7, 2, 57.2 nātirāgātmakaḥ kāmī prayuñjānaḥ prasidhyati //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 176.2 kaṭur bhavati karṇasya kāmināṃ pāpam īdṛśam //
Kāvyālaṃkāra
KāvyAl, 3, 40.2 vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha /
Kūrmapurāṇa
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 2, 44, 130.1 dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
Liṅgapurāṇa
LiPur, 1, 98, 48.2 bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ //
Matsyapurāṇa
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
MPur, 154, 249.1 gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ /
MPur, 154, 253.2 samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila //
MPur, 165, 15.2 kāminastapasā hīnā jāyante tatra mānavāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 3.0 kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ //
PABh zu PāśupSūtra, 2, 6, 3.0 kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ //
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
PABh zu PāśupSūtra, 3, 15, 5.0 tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti //
Suśrutasaṃhitā
Su, Utt., 45, 7.2 sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ //
Śatakatraya
ŚTr, 2, 61.2 kāmibhir yatra hūyante yauvanāni dhanāni ca //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.2 sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ //
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
ṚtuS, Dvitīyaḥ sargaḥ, 18.2 stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām //
ṚtuS, Pañcamaḥ sargaḥ, 9.2 vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 10.2 niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
Bhāratamañjarī
BhāMañj, 1, 365.2 eko niṣkāsyate svargātkāmī veśyāgṛhādiva //
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
Garuḍapurāṇa
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 115, 16.1 vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Kathāsaritsāgara
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
Narmamālā
KṣNarm, 2, 26.1 yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 6, 89.2 bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam //
Rasendracintāmaṇi
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rājanighaṇṭu
RājNigh, Parp., 15.1 kāmī ṛkṣapriyaś cokṣā lāṅgulī gauś ca bandhuraḥ /
RājNigh, Siṃhādivarga, 124.2 kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca //
RājNigh, Siṃhādivarga, 125.1 sāraso rasikaḥ kāmī nīlāṅgo bhaṇitāravaḥ /
RājNigh, Siṃhādivarga, 139.1 pārāvataḥ kalaravo'ruṇalocanaśca pārāpato madanakākuravaśca kāmī /
RājNigh, Siṃhādivarga, 141.0 jalapārāvataḥ kāmī jñeyo galaravaśca saḥ //
Ānandakanda
ĀK, 1, 15, 440.1 āloḍya modakānkuryātkāmī kandarpamodakān /
Śukasaptati
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
Sātvatatantra
SātT, 7, 6.2 eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama //
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.18 kāmināṃ prītijanakaṃ kiṃcit tad api gadyate //