Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāvyādarśa
Matsyapurāṇa
Ratnaṭīkā
Tantrākhyāyikā
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrāloka
Sātvatatantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Mahābhārata
MBh, 5, 80, 37.1 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau /
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
Rāmāyaṇa
Rām, Su, 8, 45.2 nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 9, 45.1 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ /
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 16, 41.1 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām /
BKŚS, 16, 62.1 yakṣīkāmukam āsādya prabhuṃ bhojanakovidam /
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 17, 18.1 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā /
BKŚS, 17, 49.2 yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ //
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
BKŚS, 17, 61.2 aho mahākhalīkāro yakṣīkāmukam āgataḥ //
BKŚS, 17, 63.1 yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam /
BKŚS, 17, 74.2 na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 19, 143.1 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ /
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.2 kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
Matsyapurāṇa
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 20, 29.1 pipīlikāmanunayanparitaḥ kīṭakāmukaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Tantrākhyāyikā
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 7.1 rajasā ghorasaṃkalpāḥ kāmukā ahimanyavaḥ /
Hitopadeśa
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Kathāsaritsāgara
KSS, 2, 4, 99.2 nirdhanena mamaikena kāmukenāvṛtaṃ gṛham //
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 3, 5, 41.1 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 4, 1, 81.1 ityālocya sa tāṃ bhāryām upaikṣata sakāmukām /
KSS, 4, 1, 84.1 tasminn api gate kvāpi drutaṃ pracchannakāmuke /
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 22.1 parāśrayaḥ suvāsantī kāmuko mādhavī latā /
NighŚeṣa, 1, 111.1 kubjake kāmukaṃ śyāmasāraḥ phullo misidrumaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 13, 11.2 kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 124.2 kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca //
RājNigh, Siṃhādivarga, 140.0 pārāvato'nyadeśīyaḥ kāmuko ghullusāravaḥ //
RājNigh, Siṃhādivarga, 159.0 kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Tantrāloka
TĀ, 16, 276.1 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
Sātvatatantra
SātT, 9, 43.2 sāpi kāmukalokānāṃ kāmitāphalasiddhaye /