Occurrences

Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Daśakumāracarita
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Āyurvedadīpikā

Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 8.0 pratiṣiddhaṃ pratyavāyāt //
KātyŚS, 1, 9, 9.0 ekapratyavāyaṃ sviṣṭakṛtaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 8.1 teṣāṃ tejoviśeṣeṇa pratyavāyo na vidyate //
Carakasaṃhitā
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Mahābhārata
MBh, 1, 206, 26.7 tasmāt tava pratyavāyo yujyate na hi kutracit //
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
Manusmṛti
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
Daśakumāracarita
DKCar, 2, 2, 148.1 kaṣṭāḥ pratyavāyabhūyiṣṭhāśca kāntārapathāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 156.2 pratyavāyaniṣedhārtham upavāsīta nityaśaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 6.0 teṣāṃ sarveṣāṃ pratyavāyaḥ samānaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 5.1 khalayajñākaraṇe pratyavāyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.1 agnikāryākaraṇe pratyavāyamāha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.1 akaraṇe pratyavāyam āha sa eva /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.1 rasanindāyāḥ pratyavāyo'pi darśitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 9.0 anyathā pratyavāyabhayaṃ syāt //
Tantrasāra
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //