Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kālikāpurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 5.1 athāpi kāmyāni bhavanti /
BaudhGS, 2, 6, 18.1 tasmin kāmyāni tasmin prajāsaṃskārā ityeke //
BaudhGS, 3, 1, 6.2 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.8 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BhārGS, 2, 32, 9.1 yathopadeśaṃ kāmyāni balayaś ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
Gautamadharmasūtra
GautDhS, 1, 1, 7.0 navame pañcame vā kāmyam //
GautDhS, 3, 10, 9.1 ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 4, 5, 1.0 kāmyeṣv ata ūrdhvam //
GobhGS, 4, 5, 7.0 kāmyeṣu ca prapadaḥ //
GobhGS, 4, 5, 9.0 kāmyeṣu trirātrābhojanam //
Gopathabrāhmaṇa
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
Jaiminīyaśrautasūtra
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
Khādiragṛhyasūtra
KhādGS, 1, 2, 23.0 pratikāmaṃ kāmyeṣu //
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
KhādGS, 4, 1, 1.0 kāmyeṣu ṣaḍbhaktāni trīṇi vā nāśnīyāt //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.4 kāmyānāṃ cāvipratiṣedhaḥ /
SVidhB, 1, 4, 1.8 kāmyānāṃ cāpratiṣedhaḥ //
SVidhB, 2, 1, 1.0 athātaḥ kāmyānām //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 2, 3, 16.1 aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ //
VaitS, 2, 6, 23.1 aindrāgneneṣṭvā kāmyaḥ paśuḥ //
VaitS, 8, 5, 34.1 kāmyāv etau //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 21.1 jātam avadadhyād ity āmnātāni kāmyāni //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 20.0 atha kāmyāni //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
Āpastambagṛhyasūtra
ĀpGS, 8, 4.1 yathopadeśaṃ kāmyāni balayaś ca //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 11.0 pañcāratnim iti kāmyāḥ //
ĀpŚS, 16, 9, 9.1 na kāmyam agniṃ kurvāṇa āhavanīye pravṛñjyāt //
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 1.1 kāmyābhir iṣṭibhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 5.0 kāmyā itarāḥ //
ĀśvGS, 3, 6, 1.1 atha kāmyānāṃ sthāne kāmyāś caravaḥ //
ĀśvGS, 3, 6, 1.1 atha kāmyānāṃ sthāne kāmyāś caravaḥ //
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā //
Ṛgveda
ṚV, 1, 6, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
ṚV, 1, 6, 8.2 gaṇair indrasya kāmyaiḥ //
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 41, 14.2 etam pibata kāmyam //
ṚV, 3, 31, 17.2 pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ //
ṚV, 3, 58, 1.1 dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ /
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
ṚV, 5, 61, 16.1 te no vasūni kāmyā puruścandrā riśādasaḥ /
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 9, 72, 2.2 yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 9, 85, 4.1 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu /
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 98, 6.2 priyam indrasya kāmyam prasnāpayanty ūrmiṇam //
ṚV, 9, 100, 1.1 abhī navante adruhaḥ priyam indrasya kāmyam /
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 76, 6.2 naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
Carakasaṃhitā
Ca, Sū., 5, 95.1 kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam /
Ca, Sū., 5, 96.1 vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam /
Ca, Sū., 5, 97.2 harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam //
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Cik., 3, 321.2 kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ //
Mahābhārata
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 3, 31, 14.1 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye /
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 7, 9, 29.2 ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām //
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 12, 322, 23.1 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ /
MBh, 13, 89, 1.3 tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak //
Manusmṛti
ManuS, 12, 89.1 iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate /
Rāmāyaṇa
Rām, Bā, 9, 13.1 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ /
Rām, Su, 46, 12.2 avaśyam eva boddhavyaṃ kāmyaśca vijayo raṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 131.2 acirān nityakāmyāni karmāṇi niravartayat //
Harivaṃśa
HV, 2, 5.2 priyavratottānapādau vīrāt kāmyā vyajāyata //
Kūrmapurāṇa
KūPur, 1, 11, 71.1 śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam /
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 8.2 nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ //
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 26, 4.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
KūPur, 2, 26, 7.2 dānaṃ tat kāmyam ākhyātam ṛṣibhirdharmacintakaiḥ //
Liṅgapurāṇa
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
Matsyapurāṇa
MPur, 16, 5.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate /
MPur, 51, 38.1 kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ /
MPur, 51, 42.2 kāmyanaimittikādyāste ye te karmasvavasthitāḥ //
MPur, 93, 140.2 navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret //
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 2.0 kāmī kāmaḥ kāmyam iti //
PABh zu PāśupSūtra, 1, 24, 5.0 kāmyāni rūpāṇi //
PABh zu PāśupSūtra, 2, 6, 3.0 kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ //
PABh zu PāśupSūtra, 2, 6, 5.0 kāmyaṃ vidyādikāryam //
Suśrutasaṃhitā
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 10, 2.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ /
ViPur, 3, 11, 30.2 dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me //
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 39.1 dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ /
ViPur, 3, 14, 3.2 tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me //
Viṣṇusmṛti
ViSmṛ, 73, 5.1 āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā //
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 21.2 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ //
Bhāratamañjarī
BhāMañj, 6, 172.2 kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate //
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
Garuḍapurāṇa
GarPur, 1, 51, 4.2 nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam //
GarPur, 1, 51, 7.2 dānaṃ tatkāmyamākhyātam ṛṣibhirdharmacintakaiḥ //
GarPur, 1, 132, 6.1 kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Kālikāpurāṇa
KālPur, 52, 22.2 puraścaraṇakāryeṣu tatkāmyeṣu prayojayet //
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
Mātṛkābhedatantra
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 12, 19.1 vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 kāmyaṃ dantaveṣṭakā śukraṃ asiddhibhayādvividheṣu ityucyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Rasārṇava
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
Skandapurāṇa
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
Tantrasāra
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
Tantrāloka
TĀ, 26, 11.2 kāmyavarjaṃ yataḥ kāmāś citrāś citrābhyupāyakāḥ //
Haribhaktivilāsa
HBhVil, 4, 120.1 tat tu kāmyanaimittikaviṣayam /
HBhVil, 4, 120.2 kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca /
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
Sātvatatantra
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
SātT, 9, 44.1 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 21.0 kāmyāsūpāṃśuhaviṣṭā //
ŚāṅkhŚS, 2, 5, 1.0 kāmyaṃ punarādheyam ajānānasya //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 6, 1, 20.0 kāmyā bahavaḥ //