Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Tantrāloka
Haribhaktivilāsa
Sātvatatantra

Kauśikasūtra
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
Mahābhārata
MBh, 3, 31, 14.1 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye /
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 12, 322, 23.1 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ /
Rāmāyaṇa
Rām, Bā, 9, 13.1 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
Matsyapurāṇa
MPur, 51, 42.2 kāmyanaimittikādyāste ye te karmasvavasthitāḥ //
Suśrutasaṃhitā
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 39.1 dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ /
Bhāratamañjarī
BhāMañj, 6, 172.2 kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate //
Mātṛkābhedatantra
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 12, 19.1 vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Tantrāloka
TĀ, 26, 11.2 kāmyavarjaṃ yataḥ kāmāś citrāś citrābhyupāyakāḥ //
Haribhaktivilāsa
HBhVil, 4, 120.1 tat tu kāmyanaimittikaviṣayam /
Sātvatatantra
SātT, 9, 44.1 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ /