Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
Atharvaveda (Paippalāda)
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
Atharvaveda (Śaunaka)
AVŚ, 6, 81, 3.1 yaṃ parihastam abibhar aditiḥ putrakāmyā /
AVŚ, 12, 2, 51.1 ye 'śraddhā dhanakāmyā kravyādā samāsate /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 19.3 havir brāhmaṇakāmyā ca guror vacanam auṣadham iti //
Gopathabrāhmaṇa
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
Jaiminīyabrāhmaṇa
JB, 1, 87, 19.0 tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
JB, 1, 285, 8.0 yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
Kauśikasūtra
KauśS, 9, 6, 12.2 mā brāhmaṇāgrataḥ kṛtam aśnīyād viṣavad annam annakāmyā /
Taittirīyāraṇyaka
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
Carakasaṃhitā
Ca, Cik., 3, 346.3 ātreyeṇāgniveśāya bhūtānāṃ hitakāmyayā //
Mahābhārata
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 17, 5.2 ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā //
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 42, 1.6 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā //
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 43, 33.2 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 57, 73.1 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā /
MBh, 1, 67, 33.4 śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 73, 36.11 ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā /
MBh, 1, 92, 21.2 kāmayānābhirūpāḍhyā divyā strī putrakāmyayā /
MBh, 1, 119, 40.1 vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 191, 19.2 mudā paramayā yukto govindapriyakāmyayā //
MBh, 2, 12, 22.2 bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā //
MBh, 2, 30, 30.2 annādyāharaṇe yuktāḥ santu matpriyakāmyayā //
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 34, 10.2 arcitaśca kuruśreṣṭha kim anyat priyakāmyayā //
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 2, 68, 33.1 arjunaḥ pratijānīte bhīmasya priyakāmyayā /
MBh, 3, 81, 116.2 sāṃnidhyam akarot tatra bhārgavapriyakāmyayā //
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 186, 128.1 etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā /
MBh, 3, 193, 23.2 taṃ vināśaya rājendra lokānāṃ hitakāmyayā /
MBh, 3, 195, 12.2 uttaṅkasya niyogena lokānāṃ hitakāmyayā //
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 5, 12, 28.2 ūcur vacanam avyagrā lokānāṃ hitakāmyayā //
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 39, 56.2 havir brāhmaṇakāmyā ca guror vacanam auṣadham //
MBh, 5, 104, 14.2 gauravād bahumānācca hārdena priyakāmyayā //
MBh, 5, 105, 16.2 darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā //
MBh, 5, 111, 10.1 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā /
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, 50, 105.1 sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā /
MBh, 6, 85, 7.1 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā /
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 7, 160, 3.1 tat tu marṣitam asmābhir bhavataḥ priyakāmyayā /
MBh, 8, 10, 28.2 preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 77, 11.2 niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā //
MBh, 12, 99, 6.2 cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 224, 63.2 kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca //
MBh, 12, 248, 20.1 tasminn abhigate sthāṇau prajānāṃ hitakāmyayā /
MBh, 12, 249, 10.1 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā /
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 255, 26.2 pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā //
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 12, 295, 43.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā //
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 12, 314, 6.3 yatra nityaṃ samāyānti lokasya hitakāmyayā //
MBh, 12, 322, 32.2 viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā //
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 327, 82.2 lokakartā prabhur brahmā lokānāṃ hitakāmyayā //
MBh, 12, 330, 56.3 nyasyāyudhāni viśveśa jagato hitakāmyayā //
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 13, 1, 29.1 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 3.2 dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama /
MBh, 13, 22, 9.1 kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtam uttaram /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 83, 45.2 varaṃ prayaccha lokeśa trailokyahitakāmyayā /
MBh, 13, 116, 43.1 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā /
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 53, 15.3 tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā //
MBh, 14, 90, 4.2 supūjite svayaṃ kuntyā pārthasya priyakāmyayā //
MBh, 14, 92, 16.2 yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā //
MBh, 14, 93, 41.1 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā /
MBh, 17, 1, 6.1 tato yuyutsum ānāyya pravrajan dharmakāmyayā /
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
Manusmṛti
ManuS, 3, 35.2 itareṣāṃ tu varṇānām itaretarakāmyayā //
ManuS, 3, 45.2 parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā //
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 5, 27.1 prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā /
ManuS, 9, 110.1 evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā /
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
Rāmāyaṇa
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 34, 16.2 svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā //
Rām, Bā, 35, 21.1 yasmān nivāritā caiva saṃgatā putrakāmyayā /
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ay, 14, 5.2 tatraivānāyayāmāsa rāghavaḥ priyakāmyayā //
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 59, 12.3 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā //
Rām, Ki, 3, 21.1 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā /
Rām, Ki, 6, 12.2 praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā //
Rām, Ki, 10, 1.2 ahaṃ prasādayāṃcakre bhrātaraṃ priyakāmyayā //
Rām, Yu, 100, 18.2 pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā //
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 36, 7.2 uvāca devatā brahmā mārutapriyakāmyayā //
Rām, Utt, 50, 9.2 kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 94.2 gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā //
BKŚS, 22, 311.1 dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām /
Harivaṃśa
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 2, 6.2 kāmyāputrāś ca catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ //
HV, 9, 58.1 taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā /
HV, 9, 65.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā //
HV, 20, 9.2 ratham āropayāmāsa lokānāṃ hitakāmyayā //
Kātyāyanasmṛti
KātySmṛ, 1, 233.2 daivikī vā kriyā proktā prajānāṃ hitakāmyayā //
KātySmṛ, 1, 836.2 saubhāgyavadavaidhavyakāmyayā bhartṛbhaktayā //
Kūrmapurāṇa
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 13, 42.2 ārādhayanmahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 25, 65.2 pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 28, 33.2 śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā //
KūPur, 2, 17, 39.1 prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
KūPur, 2, 31, 97.2 jagāma līlayā devo lokānāṃ hitakāmyayā //
KūPur, 2, 38, 28.2 īśvareṇa purā proktā lokānāṃ hitakāmyayā //
KūPur, 2, 39, 2.2 rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā //
Liṅgapurāṇa
LiPur, 1, 12, 12.2 anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā //
LiPur, 1, 24, 18.1 bhaviṣyāmi kalau tasmin śiṣyānugrahakāmyayā /
LiPur, 1, 33, 11.2 evameṣa mahādevo lokānāṃ hitakāmyayā //
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
Matsyapurāṇa
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 12, 40.1 tābhyāmārādhitaḥ pūrvamaurvo 'gniḥ putrakāmyayā /
MPur, 47, 181.2 tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā //
Nāradasmṛti
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
Viṣṇupurāṇa
ViPur, 1, 13, 87.3 sasyajātāni sarvāṇi prajānāṃ hitakāmyayā //
ViPur, 2, 14, 10.1 sa eva bhagavānnūnam asmākaṃ hitakāmyayā /
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
ViSmṛ, 1, 45.2 svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 68.1 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
YāSmṛ, 1, 179.1 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 7.2 suhṛdāṃ ca viśokāya svasuśca priyakāmyayā //
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 2, 9, 39.2 bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā //
Bhāratamañjarī
BhāMañj, 1, 616.1 tato gṛhasthaḥ sutavāndroṇo draviṇakāmyayā /
Garuḍapurāṇa
GarPur, 1, 68, 3.2 balo lokoparāya devānāṃ hitakāmyayā //
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
Kṛṣiparāśara
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 pūjākāmyayā kālāntareṇopacito atyantahrasvaśarīrāḥ //
Rasendracintāmaṇi
RCint, 8, 61.1 tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /
Rasārṇava
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
Skandapurāṇa
SkPur, 10, 33.1 tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
Ānandakanda
ĀK, 1, 20, 14.3 tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 4, 64.2 asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā //
Gorakṣaśataka
GorŚ, 1, 4.1 gorakṣaḥ śatakaṃ vakti yogināṃ hitakāmyayā /
Rasataraṅgiṇī
RTar, 2, 71.2 bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā //
Rasārṇavakalpa
RAK, 1, 303.2 vadāmyahaṃ tava snehāt lokānāṃ hitakāmyayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 11.2 īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 39, 17.3 svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 62, 20.1 revāyā uttare kūle lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 69, 1.3 sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 72, 1.4 sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 74, 2.1 sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /
SkPur (Rkh), Revākhaṇḍa, 108, 8.2 cintayāmāsa bhagavānsaptarṣīnhitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 155, 48.2 nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 188, 2.2 svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 214, 14.2 pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 2.3 mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 226, 13.2 tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā //
Sātvatatantra
SātT, 5, 2.1 adhunā vada deveśa janānāṃ hitakāmyayā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /