Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 2, 156.6 vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ /
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 127, 6.2 kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā //
MBh, 2, 50, 16.1 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ /
MBh, 3, 10, 10.2 pratodenābhinighnantaṃ lāṅgalena nipīḍitam //
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 20, 9.1 pratodenāhatā rājan raśmibhiś ca samudyatāḥ /
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 6, 51, 32.1 pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
MBh, 7, 78, 2.2 pratodaṃ cāsya bhallena chittvā bhūmāvapātayat //
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 10, 13, 7.2 pratodena javopetān paramāśvān acodayat //
MBh, 12, 228, 10.1 prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ /
MBh, 13, 28, 9.2 niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //