Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
Buddhacarita
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 14, 23.2 go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ //
Mahābhārata
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 2, 156.6 vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ /
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 127, 6.2 kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā //
MBh, 2, 50, 16.1 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ /
MBh, 3, 10, 10.2 pratodenābhinighnantaṃ lāṅgalena nipīḍitam //
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 20, 9.1 pratodenāhatā rājan raśmibhiś ca samudyatāḥ /
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 6, 51, 32.1 pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
MBh, 7, 78, 2.2 pratodaṃ cāsya bhallena chittvā bhūmāvapātayat //
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 10, 13, 7.2 pratodena javopetān paramāśvān acodayat //
MBh, 12, 228, 10.1 prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ /
MBh, 13, 28, 9.2 niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //
Manusmṛti
ManuS, 3, 44.1 śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā /
ManuS, 4, 68.2 varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
Rāmāyaṇa
Rām, Ay, 12, 15.1 sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ /
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 65, 17.1 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathestadā /
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
Divyāvadāna
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Harivaṃśa
HV, 19, 20.1 srastaraśmipratodau tau patitavyajanāv ubhau /
Liṅgapurāṇa
LiPur, 1, 72, 20.1 pratodo brahmaṇastasya praṇavo brahmadaivatam /
Matsyapurāṇa
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 133, 52.2 pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam //
MPur, 133, 57.1 tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ /
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
Suśrutasaṃhitā
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Viṣṇupurāṇa
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
Viṣṇusmṛti
ViSmṛ, 24, 7.1 pratodo vaiśyakanyayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 62.2 vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ //
Bhāratamañjarī
BhāMañj, 8, 44.1 tenoṅkārapratodena gṛhīte syandane haraḥ /
BhāMañj, 13, 1431.2 vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat //
Garuḍapurāṇa
GarPur, 1, 95, 12.2 vaiśyā pratodamādadyādvedane cāgrajanmanaḥ //
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /