Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 15, 1, 11.0 savān uttamaḥ ṣaḍṛco bhavaty ubhayasya parokṣapratyakṣasyāvaruddhyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //