Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 5.0 te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //