Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Atharvaveda (Paippalāda)
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 25, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 8.1 tām atraiva pratīcīnaśirasīm udīcīnapadīṃ saṃjñapayanti //
BaudhGS, 2, 11, 9.1 tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 2, 6, 26.0 tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
Kauśikasūtra
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
Kāṭhakasaṃhitā
KS, 12, 12, 20.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 23.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 15.0 pratīcīneḍaṃ kāśītaṃ bhavati //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.1 tatpratīcīnagrīvamupastṛṇāti /
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //