Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa

Arthaśāstra
ArthaŚ, 1, 10, 4.1 pratyākhyāne śuciḥ /
ArthaŚ, 1, 10, 6.1 pratyākhyāne śuciḥ /
ArthaŚ, 1, 10, 8.1 pratyākhyāne śuciḥ /
ArthaŚ, 1, 10, 12.1 pratyākhyāne śuciḥ /
ArthaŚ, 2, 10, 23.2 pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā //
ArthaŚ, 2, 10, 30.1 na prayacchāmi iti pratyākhyānam //
Aṣṭasāhasrikā
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
Mahābhārata
MBh, 1, 2, 146.1 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai /
MBh, 3, 95, 3.2 pratyākhyānāya cāśaktaḥ pradātum api naicchata //
MBh, 7, 110, 19.2 pratyākhyānācca kṛṣṇasya bhṛśaṃ tapyati saṃjaya //
MBh, 8, 5, 85.2 vāsudevasya durbuddhiḥ pratyākhyānam arocayat //
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 13, 81, 18.3 pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti //
MBh, 13, 114, 9.1 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
Rāmāyaṇa
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
BKŚS, 17, 178.2 sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām //
BKŚS, 23, 86.1 pratyākhyānavicittas tu tam āha sma punarvasuḥ /
Daśakumāracarita
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
Viṣṇupurāṇa
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
Abhidhānacintāmaṇi
AbhCint, 2, 162.1 pratyākhyānaṃ vidyāpravādakalyāṇanāmadheye ca /
Bhāratamañjarī
BhāMañj, 1, 112.1 pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti /
BhāMañj, 1, 413.2 mene yatheṣṭakaraṇapratyākhyānāvadhipriyam //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 5, 344.2 na yāti yāvatsaṃsatsu pratyākhyānavikuṇṭhatām //
Hitopadeśa
Hitop, 1, 13.2 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /