Occurrences

Taittirīyabrāhmaṇa
Liṅgapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Gokarṇapurāṇasāraḥ

Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
Liṅgapurāṇa
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
Kathāsaritsāgara
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā //
KSS, 4, 2, 37.1 tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 7.0 dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 7.0 dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 1, 26.1 ato jñeyasya tattvasya sāmastyenāprathātmakam /
TĀ, 1, 30.1 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 247.1 tathānudghāṭitākārā nirvācyenātmanā prathā /
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 17, 71.1 pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam /
Vātūlanāthasūtras
VNSūtra, 1, 7.1 vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 9.1, 4.0 īrṣyā dvayaprathāpādikāgrāhyagrāhakaparigrahagrathitā sthitirūpā //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 1.0 yonir bhedaprathāhetur māyā vargas tadutthitaḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 3.0 māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 1.0 apūrṇam anyatārūpaṃ bhinnavedyaprathātmakam //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 26.2 rājanvatī bhava śubhe kāśyapīti prathā bhavet /