Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 2, 1, 1.0 tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //