Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 5, 4.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
TS, 1, 5, 7, 13.1 ayam iha prathamo dhāyi dhātṛbhir iti āha //
TS, 2, 1, 2, 2.8 tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 4, 5, 1, 7.1 adhyavocad adhivaktā prathamo daivyo bhiṣak /
TS, 5, 1, 3, 58.1 gāyatriyā prathamayā parilikhaty athānuṣṭubhātha triṣṭubhā //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 9, 10.1 ekasmād akṣarād anāptam prathamam padam //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 2, 3, 53.1 pañcacitīkaṃ cinvīta prathamaṃ cinvānaḥ //
TS, 5, 2, 8, 8.1 prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 8, 14.1 tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet //
TS, 5, 4, 3, 44.0 yaḥ prathamaḥ paśur abhitiṣṭhati sa ārtim ārcchati //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 19.0 anu prāṇyāt prathamāṃ svayamātṛṇṇām upadhāya //
TS, 6, 1, 2, 57.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 66.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 70.0 ekasmād akṣarād anāptam prathamam padam //
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 2, 2, 13.0 tasmād yaḥ satānūnaptriṇām prathamo druhyati sa ārtim ārcchati //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 5, 3, 8.0 saha prathamau gṛhyete sahottamau //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 5, 5, 16.0 prāṇam eva prathamenāspṛṇutāpānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 18.0 prāṇam eva prathamena spṛṇute 'pānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 8, 2.0 yad upāṃśupātreṇa prathamaś cottamaś ca grahau gṛhyete prāṇam evānuprayanti prāṇam anūdyanti //
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /