Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 2, 11.0 tās triḥ prathamayā trir uttamayaikayā na triṃśan nyūnākṣarā virāṭ //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
Aitareyabrāhmaṇa
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 13, 35.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 16, 44.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 16, 46.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 19, 8.0 tasya triḥ prathamāṃ saṃtatam anvāha tenaiva tat sarvaṃ saṃtatam anūktam bhavati //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 35, 2.0 prathame pade viharati tasmāt stry ūrū viharati //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 4.0 upaprayanto adhvaram iti prathamasyāhna ājyam bhavati //
AB, 4, 29, 5.0 preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 5.0 preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 28, 3.0 sa pacchaḥ prathame sūkte viharaty ardharcaśo dvitīye ṛkśas tṛtīye //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
Aitareyopaniṣad
AU, 2, 1, 1.4 tad asya prathamaṃ janma //
Atharvaprāyaścittāni
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 5, 5, 1.0 atha saṃnipatiteṣu prāyaścitteṣu vaivicīṃ prathamāṃ kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 26, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 104, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 4, 13, 2.1 sadānvāghnī prathamā pṛśniparṇy ajāyata /
AVP, 4, 23, 1.1 prajāpatiṣ ṭvābadhnāt prathamam astṛtaṃ vīryāya kam /
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 4, 33, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 2, 1.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 1, 24, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 2.1 iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ /
AVŚ, 4, 1, 2.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave //
AVŚ, 4, 3, 4.1 vyāghraṃ datvatāṃ vayaṃ prathamaṃ jambhayāmasi /
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 6, 1.1 brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ /
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 4, 30, 2.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 4, 39, 2.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 4.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 6.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 1, 2.2 dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 12, 7.1 daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
AVŚ, 5, 17, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 6, 18, 1.1 īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām /
AVŚ, 6, 18, 1.1 īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām /
AVŚ, 6, 28, 3.1 yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ /
AVŚ, 6, 108, 1.1 tvaṃ no medhe prathamā gobhir aśvebhir ā gahi /
AVŚ, 6, 108, 2.1 medhām ahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtām ṛṣiṣṭutām /
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 7, 74, 2.1 vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām /
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 9, 10, 25.2 ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
AVŚ, 10, 2, 8.1 mastiṣkam asya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 10, 7, 16.1 yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ /
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 9, 1.2 indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ //
AVŚ, 10, 10, 8.1 apas tvaṃ dhukṣe prathamā urvarā aparā vaśe /
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 8, 33.1 prathamena pramāreṇa tredhā viṣvaṅ vigacchati /
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 16, 1.0 yo 'sya prathamo 'pānaḥ sā paurṇamāsī //
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 19.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 29.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
AVŚ, 18, 1, 30.1 devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān /
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 9.1 ambaṣṭhāt prathamāyāṃ śvapākaḥ //
BaudhDhS, 2, 3, 16.2 ādiśet prathame piṇḍe mātaraṃ putrikāsutaḥ /
BaudhDhS, 2, 3, 33.1 teṣāṃ prathama evety āhaupajaṅghaniḥ //
BaudhDhS, 3, 7, 8.1 payobhakṣa iti prathamaḥ kalpaḥ /
BaudhDhS, 3, 8, 11.1 prāṇāya tveti prathamam /
BaudhDhS, 3, 8, 19.1 prathamāyām aparapakṣasya caturdaśa grāsān //
BaudhDhS, 3, 8, 22.1 atha prathamāyāṃ pūrvapakṣasyaikaḥ /
BaudhDhS, 4, 8, 5.1 prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 4, 7.1 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
BaudhGS, 1, 4, 20.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 1, 10, 1.1 prathamagarbhāyāś caturthe māsi sīmantonnayanam //
BaudhGS, 1, 12, 1.10 prathamagarbhāyāś caturthe māsi /
BaudhGS, 1, 12, 2.2 prathamagarbhāyāś caturthe māsi /
BaudhGS, 2, 3, 3.2 ahamasmi prathamajā ṛtasya /
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 11, 33.2 iyam eva sā yā prathamā vyaucchat iti pañcadaśa /
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 17.1 athaiteṣām anuvākānāṃ prabhṛti vācayati prathamottamayor vā //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 4, 1, 12.0 yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti //
BaudhŚS, 4, 6, 30.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 6, 69.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 8, 21, 13.0 pathyām amutra svastiṃ prathamāṃ yajati tām ihopottamāṃ yajati //
BaudhŚS, 10, 23, 4.0 ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 11.0 gāyatrīprātaḥsavanaḥ prathamas trirātras triṣṭuṅmādhyaṃdino jagattṛtīyasavanaḥ //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 22, 12.0 tāsāṃ sakṛtparītānāṃ prathamāṃ vācayati //
BaudhŚS, 16, 23, 3.1 dvitīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 5.1 tṛtīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 25, 1.0 tāyate prathame 'hann agniṣṭomaḥ //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 13.0 ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.1 athāsya prathamavāsyam ādatte /
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 9, 7.0 athainaṃ pauroḍāśīyānāṃ prathamam upakārayati //
BhārGS, 1, 14, 1.1 agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt /
BhārGS, 1, 16, 1.1 somaḥ prathamo vivide gandharvas tato 'paraḥ /
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 1, 21, 1.1 athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 2, 1, 4.0 āgneyāya pāṇḍarāya pārthivānāmadhipataye svāheti prathamāmāhutiṃ juhoti //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 32, 8.2 sahasram etu prathamaṃ babhrūya yaśasā saha /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 8.0 viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 12.1 sā vai vācam eva prathamām atyavahat /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.10 prathamottame akṣare satyam madhyato 'nṛtam /
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
Chāndogyopaniṣad
ChU, 2, 9, 3.1 atha yat prathamodite sa prastāvaḥ /
ChU, 2, 9, 8.1 atha yat prathamāstamite tan nidhanam /
ChU, 2, 23, 1.2 yajño 'dhyayanaṃ dānam iti prathamaḥ /
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 5, 19, 1.1 tad yad bhaktaṃ prathamam āgacchet taddhomīyam /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 12.0 avasarpati prathamaṃ paryāyaṃ gāyecchannam //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 8, 1, 27.0 tasya samūḍhāt prathamasyāhno bahiṣpavamānam //
DrāhŚS, 8, 4, 16.0 prathamaṃ vābhiplavapañcāhaṃ kṛtvā māsānte savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 18.0 prathamaṃ vābhiplavapañcāhaṃ kuryuḥ //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
DrāhŚS, 11, 4, 3.0 prathamasyāvāpasthāna iti śāṇḍilyaḥ //
DrāhŚS, 12, 1, 36.0 prathamottamayoḥ sthāne vāravantīyayajñāyajñīye iti lāmakāyanaḥ //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 12, 4, 15.0 dhenum anaḍvāhaṃ vatsatarīṃ vatsataram ajaṃ pūrṇapātram iti tat prathamāyāmiṣṭau dadyāt //
DrāhŚS, 13, 2, 7.1 akṣannamīmadanta hīti prathamā /
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
Gautamadharmasūtra
GautDhS, 1, 4, 12.1 catvāro dharmyāḥ prathamāḥ //
GautDhS, 2, 5, 39.1 prathamatṛtīyasaptamanavameṣūdakakriyā //
GautDhS, 2, 6, 10.1 yuvabhyo dānaṃ prathamam //
GautDhS, 3, 3, 7.1 trīṇi prathamāny anirdeśyāny anu //
GautDhS, 3, 8, 33.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 18.0 haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta //
GobhGS, 2, 7, 1.0 atha sīmantakaraṇaṃ prathamagarbhe //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 17.0 mātre caiva prathamaṃ nāmadheyam ākhyāya yathārtham //
GobhGS, 3, 2, 46.0 prathame vikalpaḥ //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 3, 8, 23.0 agniḥ prāśnātu prathama iti śyāmākānām //
GobhGS, 3, 9, 9.0 tasya juhuyāt prathamā ha vy uvāsa seti //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 5, 23.0 tasmin prathamaṃ pārthivaṃ karma //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 7, 33.0 vāstoṣpata iti prathamā //
Gopathabrāhmaṇa
GB, 1, 1, 16, 7.0 tasya prathamena varṇenāpaḥ snehaṃ cānvabhavat //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 25, 15.0 yā sā prathamā mātrā brahmadevatyā raktā varṇena //
GB, 1, 1, 34, 5.0 tat savitur vareṇyam iti sāvitryāḥ prathamaḥ pādaḥ //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 2, 8, 3.0 atha khalu vipāṇmadhye vasiṣṭhaśilā nāma prathama āśramaḥ //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 11, 28.0 kiṃdevatyāṃ prathamām āhutim ahauṣīḥ //
GB, 1, 3, 11, 34.0 kiṃdevatyaṃ prathamaṃ prāśīḥ //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 12, 33.0 yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam //
GB, 1, 4, 1, 3.0 teṣāṃ gṛhapatiḥ prathamo dīkṣate //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 2, 10.0 nīvidaghna eva prathamaḥ svarasāmā //
GB, 1, 5, 2, 14.0 kulphadaghna eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 4, 38.0 tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā //
GB, 1, 5, 4, 41.0 nāsike viṣuvān maṇḍalam eva prathamo 'rvāksvarasāmā //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 2, 2, 5.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyonyasmai druhyād iti //
GB, 2, 2, 2, 8.0 tasmād yaḥ satānūnaptriṇāṃ prathamo druhyati sa ārtim ārchati //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 4, 11, 14.0 so 'gnir aśvo bhūtvā prathamaḥ prajigāya //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 16.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākamaśvam //
GB, 2, 5, 1, 17.0 tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 19, 7.2 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
HirGS, 1, 20, 2.6 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 4, 11.2 vijñāyate ca mama nāma prathamaṃ jātaveda iti //
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 14, 5.3 yā prathamā vyaucchad iti //
HirGS, 2, 20, 9.2 hutvā prathamenānuvākenādhīyate /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 38.0 mātaraṃ prathamaṃ bhikṣetāthānyāḥ suhṛdaḥ //
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 20, 19.0 saṃpātaṃ prathamayā mūrdhanyāsiñcet //
JaimGS, 1, 21, 5.5 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 24, 12.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 5.2 tvam prathamo vṛṇīṣveti //
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 2, 11, 2.1 sa vācam prathamām atyavahat /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 28, 1.1 tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti /
Jaiminīyabrāhmaṇa
JB, 1, 18, 1.1 tasya prāṇaḥ prathama utkrāmati /
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 81, 1.0 sa yat prathamam apāhan sā kṛṣṇāvirabhavat //
JB, 1, 85, 9.0 adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 208, 7.0 ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 272, 2.0 tvaṃ prathamo brūṣveti //
JB, 1, 287, 17.0 sā jagatī prathamodapatad ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā manyamānā //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 297, 12.0 tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 343, 5.0 adhvaryuḥ prathamo yujyate //
JB, 1, 346, 18.0 tad yathā prathamenaivaṃ hy arvāṅ ity abhihvayet tādṛk tat //
JB, 2, 1, 4.0 sā prathamam ahaḥ prāpya rathantaraṃ bhavati //
JB, 2, 249, 12.0 te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati //
JB, 2, 249, 14.0 somasya prathamait //
Jaiminīyaśrautasūtra
JaimŚS, 1, 9.0 atirātraḥ prathamo 'hīna ityāhuḥ //
JaimŚS, 4, 4.0 bhūriti prathamāyāṃ svayamātṛṇṇāyām //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 2, 5, 12.0 prathamasyeṣuparyayaṇāni //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 3, 2.0 dakṣiṇam uṣṭāraṃ prathamaṃ yunakti //
KauśS, 3, 4, 9.0 prāvṛṣi prathamadhārasyendrāya trir juhoti //
KauśS, 4, 2, 35.0 prathamena mantroktaṃ badhnāti //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
KauśS, 4, 12, 26.0 prathamena vakṣaṇāsu mantroktam //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 10, 22.0 annaṃ dadāti prathamam //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 8, 3, 20.1 tām atyāsarat prathameti yathoktaṃ dohayitvopasiñcati //
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 9, 2, 2.1 prathamayā manthati //
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 22.0 teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 9.1 hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati /
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 2.1 manāyai tantuṃ prathamaṃ paśyed anyā atanvata /
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.1 tāsāṃ prathamāyāṃ śākaṃ juhoti /
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 1.0 paurṇamāsaṃ prathamāyai tantraṃ bhavati //
KauṣB, 1, 2, 4.0 īḍitavatyau havyavāḍvatyau prathamāyai saṃyājye //
KauṣB, 2, 2, 12.0 sā prathamā somāhutiḥ //
KauṣB, 3, 2, 15.0 triḥ prathamayā trir uttamayā pañcadaśa sampadyate //
KauṣB, 3, 2, 21.0 yad v eva triḥ prathamāṃ trir uttamām //
KauṣB, 3, 7, 14.0 atha yad agniṃ prathamaṃ devatānāṃ yajati //
KauṣB, 3, 12, 1.0 somaṃ prathamaṃ yajati //
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 4, 10, 2.0 prathamakarma hyetat //
KauṣB, 5, 2, 1.0 atha yad agnīṣomau prathamau devatānāṃ yajati //
KauṣB, 5, 2, 3.0 tasmād enau prathamau yajati //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 22.0 prathamakarma hyetat //
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
KauṣB, 5, 8, 41.0 āhvayaty evainān prathamayā //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 14.0 mano me manasā dīkṣatām iti prathamām //
KauṣB, 7, 9, 2.0 pathyāṃ svastiṃ prathamāṃ prāyaṇīye yajati //
KauṣB, 7, 9, 7.0 agniṃ prathamam udayanīye yajati //
KauṣB, 7, 12, 39.0 triḥ prathamayā trir uttamayā trayodaśa sampadyante //
KauṣB, 8, 1, 10.0 abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha //
KauṣB, 8, 2, 2.0 triḥ prathamayā trir uttamayā ṣoḍaśa sampadyante //
KauṣB, 8, 2, 8.0 triḥ prathamayā trir uttamayā saptadaśa sampadyante //
KauṣB, 8, 4, 2.0 tan na prathamayajñe pravṛñjyāt //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 5, 7.0 sāvitrīḥ prathamā abhiṣṭauti //
KauṣB, 8, 5, 11.0 ado vai brahma jajñānaṃ prathamaṃ purastāt //
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
KauṣB, 8, 9, 14.0 tad vai karma samṛddhaṃ yat prathamenābhivyāhriyate //
KauṣB, 9, 2, 17.0 triḥ prathamayā trir uttamayā dvādaśa sampadyante //
KauṣB, 9, 3, 31.0 triḥ prathamayā trir uttamayā dvādaśa sampadyante //
KauṣB, 9, 3, 34.0 yadveva triḥ prathamāṃ trir uttamām //
KauṣB, 9, 3, 48.0 yatra tiṣṭhan prathamām anvavocat //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 9, 5, 20.0 triḥ prathamayā triruttamayā caturviṃśatiḥ sampadyante //
KauṣB, 10, 3, 9.0 triḥ prathamayā trir uttamayaikādaśa sampadyante //
KauṣB, 10, 9, 19.0 triḥ prathamayā trir uttamayā saptadaśa sampadyante //
KauṣB, 12, 3, 5.0 āpa iti tat prathamaṃ vajrarūpam //
KauṣB, 12, 4, 11.0 triḥ prathamayā trir uttamayā caturviṃśatiḥ sampadyante //
KauṣB, 12, 10, 4.0 āgneyaḥ prathamaḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 5.1 bahūnām emi prathamo bahūnām emi madhyamaḥ /
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
Khādiragṛhyasūtra
KhādGS, 1, 3, 11.1 agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe //
KhādGS, 2, 2, 17.0 prathamagarbhe tṛtīye māsi puṃsavanam //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 3, 3, 29.0 aṣṭau cāpūpāḥ prathamāyām //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 18.0 uttarāparasyāṃ prathamam //
KātyŚS, 6, 1, 13.0 prathamaśakalaṃ nidadhāti //
KātyŚS, 6, 2, 13.0 prathamaśakalaṃ ca //
KātyŚS, 6, 2, 19.0 prathamaśakalaṃ cāgreṇīr asīti //
KātyŚS, 10, 1, 7.0 ihā3 ihā3 iti prathamaḥ paryāyaḥ //
KātyŚS, 10, 9, 25.0 eṣa prathamaḥ somaḥ //
KātyŚS, 15, 2, 16.0 ekādaśakapālaḥ prathamaḥ prathamaś carava itare //
KātyŚS, 15, 2, 16.0 ekādaśakapālaḥ prathamaḥ prathamaś carava itare //
KātyŚS, 15, 5, 33.0 imam amuṣyeti ca prathamo devasūvat //
KātyŚS, 15, 10, 7.0 tadguṇābhāve 'jāḥ prathamo lohitaḥ //
KātyŚS, 15, 10, 16.0 prathamasyānu homam itarau //
KātyŚS, 20, 1, 13.0 rājaduhitaraḥ prathamāyāḥ //
KātyŚS, 21, 4, 2.0 uttarataḥ pratīcīṃ prathamām //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 25, 22.7 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 61, 3.0 prathamāṃ śākena dvitīyāṃ māṃsena tṛtīyām apūpaiḥ //
KāṭhGS, 64, 1.0 dvitīyasya prathamoddhṛtaṃ haviṣyair upasicya //
KāṭhGS, 66, 1.0 atha prathamaśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 67, 2.0 prathamena pañcakena //
KāṭhGS, 71, 3.0 prathamottamābhyāṃ yunakti //
KāṭhGS, 71, 11.0 evaṃ prathamodvapanasya //
Kāṭhakasaṃhitā
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 28.0 ayam iha prathamo dhāyi dhātṛbhir iti //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 5, 40.0 ayam iha prathamo dhāyīti //
KS, 7, 11, 6.0 mama nāma prathamaṃ jātaveda iti //
KS, 10, 10, 57.0 tāsāṃ prathamām anūcya madhyamayā yajati //
KS, 10, 10, 59.0 uttamām anūcya punaḥ prathamayā yajati //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 7, 42.0 vatsaḥ prathamajo dakṣiṇā //
KS, 12, 10, 30.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
KS, 12, 12, 5.0 yat pracaranta aindreṇa punaḥ prathamena pracaranti //
KS, 12, 12, 14.0 aindraḥ puroḍāśānāṃ prathamaḥ //
KS, 12, 13, 4.0 yat prathamam apālumpan sāviṣ kṛṣṇābhavat //
KS, 13, 3, 49.0 saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta //
KS, 13, 3, 54.0 yat prathamakusindhaḥ //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 13, 3, 62.0 yat prathamakusindhaḥ //
KS, 13, 8, 5.0 yat prathamam asraval lohitaṃ vāva tad asravat //
KS, 15, 1, 27.0 vatsaḥ prathamajo dakṣiṇā //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 20, 1, 39.0 pañcacitīkaṃ cinvīta prathamaṃ cinvānaḥ //
KS, 20, 4, 17.0 aṣṭākṣarā prathamā //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 6, 45.0 yadi pūrvavayase cinvītobhe saha prathamāyāṃ cityām upadadhyāt //
KS, 20, 6, 49.0 yady uttaravayase cinvīta prathamāyām anyāṃ cityām upadadhyād uttamāyām anyām //
KS, 21, 3, 42.0 prāṇam eva prathamayā dādhāra vyānaṃ dvitīyayāpānaṃ tṛtīyayā //
KS, 21, 6, 51.0 yaḥ prathamaḥ paśur ākrāmati ta ārtim ārchanti //
KS, 21, 7, 75.0 taṃ prathamo 'dhikrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 4, 11, 3.0 idhmaḥ prathama āhutīnām //
MS, 1, 5, 1, 6.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 6, 1, 9.1 ito jajñe prathamaṃ svād yoner adhi jātavedāḥ /
MS, 1, 6, 9, 44.0 prathamā iva divam ākramanta //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 10, 13, 10.0 tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavan //
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 1, 11, 9, 18.0 sārasvaty vāg anyeṣāṃ prathamā //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 2, 8, 11.0 indrāya rājñe prathamaḥ //
MS, 2, 2, 8, 17.0 prathamām anūcya madhyamayā yajet //
MS, 2, 2, 8, 19.0 uttamām anūcya prathamayā yajet //
MS, 2, 4, 1, 29.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
MS, 2, 4, 2, 9.0 āśvinaṃ prathamam ālabhante //
MS, 2, 4, 2, 14.0 aindraḥ punaḥ pracaratāṃ prathamo bhavati //
MS, 2, 4, 2, 17.0 aindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamaḥ //
MS, 2, 5, 2, 3.0 yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 7, 11.0 tato yaḥ prathamo rasaḥ prākṣarat taṃ bṛhaspatir upāgṛhṇāt //
MS, 2, 5, 7, 21.0 tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 6, 2, 5.0 vatsaḥ prathamajo dakṣiṇā //
MS, 2, 7, 1, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 13, 1.1 yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 9, 2, 5.1 adhyavocad adhivaktā prathamo daivyo bhiṣak /
MS, 2, 9, 5, 18.0 namo 'grīyāya ca prathamāya ca //
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 6, 2.2 agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 13, 10, 1.1 ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 2, 13, 10, 15.1 prathamā ha vyuvāsa sā dhenur abhavad yame /
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.1 brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā /
Mānavagṛhyasūtra
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
MānGS, 1, 10, 10.3 agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 3, 13.0 vatsaḥ prathamajo dakṣiṇā //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 7, 4.4 iti jyeṣṭhaprathamān udīca āveśayati //
MānGS, 2, 7, 5.3 iti kaniṣṭhaprathamānujjihate //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 1.0 tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 4.0 prathamāni padāni punarādīni bhavanti prathamasya paryāyasya //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.4 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
PārGS, 1, 5, 11.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
PārGS, 1, 15, 3.0 prathamagarbhe māse ṣaṣṭhe'ṣṭame vā //
PārGS, 2, 5, 7.0 mātaraṃ prathamāmeke //
PārGS, 3, 1, 4.2 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
PārGS, 3, 3, 4.0 prathamāṣṭakā pakṣāṣṭamyām //
PārGS, 3, 3, 5.14 ṛtasya garbhaḥ prathamā vyūṣiṣy apām ekā mahimānaṃ bibharti /
PārGS, 3, 3, 5.16 yā prathamā vyaucchat sā dhenur abhavad yame /
PārGS, 3, 3, 5.20 ṛtūnāṃ patnī prathameyamāgādahnāṃ netrī janitrī prajānām /
PārGS, 3, 8, 12.0 anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām //
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 2, 12.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati /
SVidhB, 1, 3, 3.1 prathamaṃ trivargaṃ navakṛtvo gāyet //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 2, 1, 3.0 āyuṣyāṇy eva prathamam //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.9 eṣā vai prathamā rātriḥ saṃvatsarasya /
TB, 1, 2, 1, 10.9 samidhyamānaḥ prathamo nu dharmaḥ /
TB, 1, 2, 1, 23.3 anv ahāni prathamo jātavedāḥ /
TB, 1, 2, 2, 3.3 tat prathame 'han kāryam /
TB, 2, 1, 6, 4.9 agnim eva devatānāṃ prathamam asṛjata /
TB, 2, 1, 10, 1.9 prathamam idhmam arcir ālabhate /
TB, 2, 2, 4, 3.10 ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda //
TB, 2, 2, 8, 4.6 yan naḥ prathamaṃ yaśa ṛchāt /
TB, 2, 3, 1, 3.10 tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
Taittirīyasaṃhitā
TS, 1, 5, 5, 4.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
TS, 1, 5, 7, 13.1 ayam iha prathamo dhāyi dhātṛbhir iti āha //
TS, 2, 1, 2, 2.8 tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 4, 5, 1, 7.1 adhyavocad adhivaktā prathamo daivyo bhiṣak /
TS, 5, 1, 3, 58.1 gāyatriyā prathamayā parilikhaty athānuṣṭubhātha triṣṭubhā //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 9, 10.1 ekasmād akṣarād anāptam prathamam padam //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 2, 3, 53.1 pañcacitīkaṃ cinvīta prathamaṃ cinvānaḥ //
TS, 5, 2, 8, 8.1 prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 8, 14.1 tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet //
TS, 5, 4, 3, 44.0 yaḥ prathamaḥ paśur abhitiṣṭhati sa ārtim ārcchati //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 19.0 anu prāṇyāt prathamāṃ svayamātṛṇṇām upadhāya //
TS, 6, 1, 2, 57.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 66.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 70.0 ekasmād akṣarād anāptam prathamam padam //
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 2, 2, 13.0 tasmād yaḥ satānūnaptriṇām prathamo druhyati sa ārtim ārcchati //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 5, 3, 8.0 saha prathamau gṛhyete sahottamau //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 5, 5, 16.0 prāṇam eva prathamenāspṛṇutāpānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 18.0 prāṇam eva prathamena spṛṇute 'pānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 8, 2.0 yad upāṃśupātreṇa prathamaś cottamaś ca grahau gṛhyete prāṇam evānuprayanti prāṇam anūdyanti //
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
Taittirīyopaniṣad
TU, 3, 10, 6.4 ahamasmi prathamajā ṛtā3sya /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 5, 1, 1.4 yan naḥ prathamaṃ yaśa ṛchāt /
TĀ, 5, 12, 1.1 savitā bhūtvā prathame 'han pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
VaikhGS, 3, 9, 11.0 prathamās tisro na gamyāḥ //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 23, 1.0 atha varṣe prathame tṛtīye vā cauḍakam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 10, 2, 1.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
Vaitānasūtra
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 2, 1.5 ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya /
VaitS, 2, 2, 1.6 tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ /
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 10, 1.1 marutaḥ potrād iti prathamottamābhyāṃ potā /
VaitS, 3, 11, 3.1 triḥ prathamāṃ trir uttamām anvāha //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 2, 3.1 stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati /
VaitS, 5, 1, 1.1 kāmam aprathamayajñe 'gniḥ //
VaitS, 6, 1, 2.1 iṣṭaprathamayajñāḥ /
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 2, 1.2 prathamayor āvāpaḥ pṛṣṭhastotriyānurūpau ca //
VaitS, 6, 2, 15.1 nyūṅkhapratigareṣu prathamacaturthāṣṭamadvādaśeṣu plutiḥ /
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 7, 1, 25.1 abhiplavaprathamavat prathamam ahaḥ /
VaitS, 7, 1, 25.1 abhiplavaprathamavat prathamam ahaḥ /
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 17, 13.1 svayam utpāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ //
VasDhS, 17, 26.1 athādāyādabandhūnāṃ sahoḍha eva prathamaḥ //
VasDhS, 20, 26.1 lomāni mṛtyor juhomi lomabhir mṛtyuṃ vāsaya iti prathamām /
VasDhS, 28, 16.1 agner apatyaṃ prathamaṃ suvarṇaṃ bhūr vaiṣṇavī sūryasutāś ca gāvaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 15.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 11, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
VSM, 14, 1.2 ukhyasya ketuṃ prathamaṃ juṣāṇā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 20.0 sakṛd evedhmam ādhāya vairūpākṣaḥ prathamo homānām //
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 11, 11.0 ācamanīyāḥ prathamāḥ pratipadyante //
VārGS, 14, 10.5 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 3.1 sarvārthaṃ dharmaṃ prathamam /
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vā //
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 1, 4, 4, 41.5 agnīṣomau prathamau vīryeṇa vasūn rudrān ādityān iha jinvatām /
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 4, 29.1 mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur nv agre /
VārŚS, 1, 5, 5, 8.5 agniḥ prāśnātu prathamaḥ sa hi veda yathā haviḥ /
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 6, 1, 11.0 prathamaśalkam upayamya bhūmisamaṃ vṛścati //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 4, 17.1 pañcacitikaṃ prathamaṃ tricitikaṃ dvitīyam ekacitikaṃ tṛtīyam /
VārŚS, 2, 1, 5, 23.1 prathamayādbhiḥ pūrayitvottarābhir dvādaśopadhāya dvābhyām upatiṣṭheta //
VārŚS, 2, 1, 6, 29.0 prathamāyāṃ citau yūna upadadhyān madhyamāyāṃ vivayaso vihṛtā sthavirasya //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 1, 8, 1.7 iti vaiśvadevīḥ prathamā vratasya //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 2, 22.1 sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 28.1 prāyaṇīyo 'tirātraḥ prathamasaṃsthā //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 39.2 itareṣāṃ navānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 40.2 itareṣāṃ daśānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 40.3 dyāvāpṛthivyaṃ prathame chandome /
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 7, 34.1 prathamās tvā dvitīyair ity abhiṣiñcati //
VārŚS, 3, 2, 7, 52.1 aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 8, 7.1 prathamo 'nuvākaḥ prathamasya paśubandhasyāprīḥ //
VārŚS, 3, 2, 8, 7.1 prathamo 'nuvākaḥ prathamasya paśubandhasyāprīḥ //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 3, 4, 29.1 tad ahaḥ saṃsṛpāṃ prathamāṃ daśamyām uttamām //
VārŚS, 3, 3, 4, 30.1 sā prathamā daśāhāni yasyopasadaḥ //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 3, 4, 49.1 agniṣṭomaḥ prathamam ahar āyuratirātra uttaram //
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
VārŚS, 3, 4, 2, 1.1 agniṣṭomaḥ prathamā saṃsthā //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 19.1 tvaitānāṃ prathamaḥ kālakamevivabhrustaṃ madhyame viśākhayūpa āśvinam ālabheta //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 35.0 yathā prathame 'tikrama ṛtur evaṃ saṃvatsaraḥ //
ĀpDhS, 1, 2, 9.0 tato yo nirvartate tasya saṃskāro yathā prathame 'tikrame //
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 2, 16, 8.0 prathame 'hani kriyamāṇe strīprāyam apatye jāyate //
ĀpDhS, 2, 17, 15.0 yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 18.0 sarpir māṃsam iti prathamaḥ kalpaḥ //
Āpastambagṛhyasūtra
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 14, 1.0 sīmantonnayanaṃ prathame garbhe caturthe māsi //
ĀpGS, 20, 8.1 prathamottamau vā //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 9, 1.3 prathamam idhmam arcir ālabhata ādityeṣu /
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 24, 7.1 mama nāma prathamaṃ jātaveda iti ca //
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 10.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 7, 2, 5.0 prathamaparāpātinaṃ śakalam āharati //
ĀpŚS, 7, 6, 6.0 prathamāyāṃ trir anūktāyām upayamanībhir upayamya harati //
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 13, 2.1 prathamāyāṃ trir anūktāyāṃ triḥ pradakṣiṇam agniṃ manthati /
ĀpŚS, 7, 14, 7.1 samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 27, 1.1 prathamenādyāṃś caturo daśamaṃ ca /
ĀpŚS, 13, 23, 4.0 teṣv eva deśeṣv agnim ājyabhāgānāṃ prathamaṃ yajati pathyāṃ svastim uttamām //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 2, 3.0 yoge yoge tavastaram iti tisṛbhir aśvaprathamā abhipravrajanti yatra mṛdaṃ khaniṣyantaḥ syuḥ //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 13, 11.1 jānudaghnaṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ /
ĀpŚS, 16, 17, 15.1 ekavidhaḥ prathamo 'gniḥ /
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 20, 3.1 adhigatāyāṃ yaḥ prathama idhma āgacchet tasminn enām upasaṃnahyet //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 23, 4.1 āsīnaḥ prathamāṃ svayamātṛṇṇām upadadhāti /
ĀpŚS, 16, 24, 4.1 tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt /
ĀpŚS, 16, 24, 4.3 ekāṃ prathamāyām ekām uttamāyāṃ sthavirasya //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 18, 8, 3.1 agniṣṭomaḥ pañcāpavargaḥ prathamam ahaḥ //
ĀpŚS, 18, 10, 6.1 teṣāṃ prathamena grāmakāmo yajeta /
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 18, 22, 22.1 nānāvabhṛthāny ahāny anyatra dvirātrasya prathamāt prathamāt //
ĀpŚS, 18, 22, 22.1 nānāvabhṛthāny ahāny anyatra dvirātrasya prathamāt prathamāt //
ĀpŚS, 19, 15, 11.1 sāvitraḥ prathamā citiḥ /
ĀpŚS, 19, 19, 17.1 tatraindrasya prathamam avadānam avadāyobhe vaiśvadevasyāvadyet /
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 2.1 pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet /
ĀpŚS, 19, 22, 5.1 prathamām anūcya madhyamayā yajet /
ĀpŚS, 19, 22, 5.3 uttamām anūcya prathamayā yajet //
ĀpŚS, 19, 22, 9.1 pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati //
ĀpŚS, 20, 14, 10.1 agnaye 'nīkavate prathamajān ālabhate /
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
ĀpŚS, 20, 22, 1.1 gomṛgakaṇṭhena prathamām āhutiṃ juhoti /
ĀpŚS, 20, 23, 1.2 traitānāṃ prathamajaṃ kālakābhrum aśvibhyāṃ madhyame viśālayūpa ālabhate /
ĀpŚS, 20, 23, 4.1 agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 25, 6.1 agniṣṭud agniṣṭomaḥ prathamam ahaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 7.1 hotāram eva prathamaṃ vṛṇīte //
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
ĀśvGS, 4, 4, 12.0 kaniṣṭhaprathamā jyeṣṭhajaghanyāḥ //
ĀśvGS, 4, 6, 13.0 aśmanvatī rīyate saṃrabhadhvam ity aśmānaṃ kartā prathamo 'bhimṛśet //
ĀśvGS, 4, 7, 16.1 noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 1, 26.1 ūrdhvaṃ prathamāyā agnipraṇayanīyāyā aupavasathye 'niyamaḥ //
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ĀśvŚS, 4, 6, 3.4 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ /
ĀśvŚS, 4, 8, 16.1 prathamayajñeṇaike gharmam //
ĀśvŚS, 4, 8, 18.1 prathamasyām upasadi vṛttāyāṃ preṣitaḥ purīṣyacitaye 'nvāha hotā dīkṣitaś cet //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 1, 11.0 sarvāhargaṇeṣu tāyamānarūpāṇāṃ prathamād ahnaḥ pravartete abhyāsātipraiṣau //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 9, 2, 5.1 vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ /
ĀśvŚS, 9, 2, 5.3 aikāhikā hotrāḥ sarvatra prathamasāmpātikeṣv ahaḥsv ekāhībhavatsu //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 10, 4.1 hotrakā ūrdhvaṃ pragāthebhyaḥ prathamān saṃpātāñśaṃseyuḥ //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 5, 6.1 sa vai triḥ prathamāmanvāha /
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 1, 3, 5, 13.1 trireva prathamāṃ trir uttamām anavānann anubrūyāt /
ŚBM, 1, 4, 3, 11.1 sa yadyenam prathamāyāṃ sāmidhenyāmanuvyāharet /
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 5, 4, 12.1 tasmātprathame prayāja iṣṭe brūyāt /
ŚBM, 1, 8, 2, 10.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 11.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 2, 1, 4, 27.6 prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 4, 15.9 tasmāt prathamadugdham uṣṇam bhavati /
ŚBM, 2, 2, 4, 16.2 kasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 8, 1.2 sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca /
ŚBM, 4, 5, 8, 4.1 tām prathame 'han nayet /
ŚBM, 4, 6, 1, 11.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇāḥ /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 4, 6, 8, 10.2 gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 4, 3.1 sa sārasvatīreva prathamā gṛhṇāti /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 5, 20.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā /
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 2, 1, 18.1 puruṣam prathamamālabhate /
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 10.1 prajāpatiḥ prathamāṃ citimapaśyat /
ŚBM, 6, 3, 1, 11.1 tadyāni trīṇi prathamāni /
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 8, 1, 15.2 samidham prathamenādadhāti /
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 2, 4.6 tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati //
ŚBM, 10, 1, 2, 4.6 tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati //
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 4, 2.1 sa prathamāṃ citiṃ cinoti /
ŚBM, 10, 1, 5, 3.1 saumyo 'dhvaraḥ prathamā citiḥ /
ŚBM, 10, 2, 2, 2.3 tāni dharmāṇi prathamāny āsann iti /
ŚBM, 10, 2, 2, 2.4 te hi dharmāḥ prathame 'kriyanta /
ŚBM, 10, 2, 3, 17.1 taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt /
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 5, 9.2 māsam prathamā citir māsam purīṣam /
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 3, 5, 7.2 mano hi prathamam prāṇānām /
ŚBM, 10, 4, 2, 26.2 tasyārdhamāse prathama ātmā samaskriyata davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 29.2 tasyārdhamāse prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 17.2 aṣṭādaśa prathamā atha dvādaśātha saptadaśa /
ŚBM, 10, 5, 4, 8.1 tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā /
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 3.1 tasyāgniṣṭud agniṣṭomaḥ prathamam ahar bhavati /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 22, 1.1 saptame māsi prathamagarbhe sīmantonnayanaṃ //
ŚāṅkhGS, 2, 6, 5.0 mātaraṃ tv eva prathamāṃ //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 12, 2.0 tāsāṃ prathamāyāṃ śākaṃ juhoti //
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 25.0 prathamena traiṣṭubhena padena prathamaṃ nadasya padam upasamādhāyāvasyati //
ŚāṅkhĀ, 2, 1, 25.0 prathamena traiṣṭubhena padena prathamaṃ nadasya padam upasamādhāyāvasyati //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 5, 5.0 aticchandāḥ prathamā so 'yam aṅguṣṭhaḥ //
Ṛgveda
ṚV, 1, 24, 2.1 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 1, 96, 3.1 tam īḍata prathamaṃ yajñasādhaṃ viśa ārīr āhutam ṛñjasānam /
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 123, 9.1 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī /
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 1, 134, 6.1 tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi /
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 164, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 164, 43.2 ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 188, 7.1 prathamā hi suvācasā hotārā daivyā kavī /
ṚV, 2, 3, 7.1 daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 17, 2.1 sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 24, 10.1 vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā /
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 2, 34, 12.1 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu /
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 3, 4, 3.1 pra dīdhitir viśvavārā jigāti hotāram iḍaḥ prathamaṃ yajadhyai /
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 21, 1.2 stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya //
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 4, 1, 11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau /
ṚV, 4, 1, 16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 7, 1.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 36, 5.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ /
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /
ṚV, 4, 42, 2.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta /
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 42, 7.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām /
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 15, 16.1 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 54, 4.2 prathamo vindate vasu //
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 8, 23, 18.2 śruṣṭī deva prathamo yajñiyo bhuvaḥ //
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 103, 6.2 madhor na pātrā prathamāny asmai pra stomā yanty agnaye //
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 97, 40.1 akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā /
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 12, 1.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
ṚV, 10, 12, 2.1 devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān /
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 27, 23.1 devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan /
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 42, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 43, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 44, 6.1 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā /
ṚV, 10, 44, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 56, 3.2 suvito dharma prathamānu satyā suvito devān suvito 'nu patma //
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 67, 2.2 vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta //
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 72, 3.1 devānāṃ yuge prathame 'sataḥ sad ajāyata /
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 82, 6.1 tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve /
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 85, 40.1 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 5.2 tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya //
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
ṚV, 10, 109, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 110, 7.1 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai /
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 125, 3.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
ṚV, 10, 181, 3.1 te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam /
Ṛgvedakhilāni
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 3, 22, 2.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamāya dhāseḥ //
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 8.2 madhyamasya ca pādasyottamam uttamasya ca prathamam //
ṢB, 2, 2, 4.1 yā prathamā tām annādyaṃ dhyāyan gāyet //
ṢB, 2, 2, 9.2 madhyamasya ca padasyottamam uttamasya ca prathamam /
ṢB, 2, 2, 14.1 sad iti prathamāyā dhuro nidhanam /
ṢB, 2, 2, 20.1 yā prathamā tām āyacchann iva gāyet /
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
Arthaśāstra
ArthaŚ, 1, 19, 17.1 prathame rātribhāge gūḍhapuruṣān paśyet //
ArthaŚ, 4, 1, 23.1 prathamanejane caturbhāgaḥ kṣayaḥ dvitīye pañcabhāgaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 11, 1.4 idaṃ subhūte prathamaṃ mārakarma veditavyam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 33.1 prathamacaramatayālpārdhakatipayanemāś ca //
Aṣṭādhyāyī, 1, 4, 101.0 tiṅas trīṇi trīṇi prathamamadhyamottamāḥ //
Aṣṭādhyāyī, 1, 4, 108.0 śeṣe prathamaḥ //
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Aṣṭādhyāyī, 2, 4, 85.0 luṭaḥ prathamasya ḍāraurasaḥ //
Aṣṭādhyāyī, 3, 4, 24.0 vibhāṣā 'greprathamapūrveṣu //
Aṣṭādhyāyī, 4, 1, 20.0 vayasi prathame //
Aṣṭādhyāyī, 4, 1, 82.0 samarthānāṃ prathamād vā //
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 6, 1, 1.0 ekāco dve prathamasya //
Aṣṭādhyāyī, 6, 1, 102.0 prathamayoḥ pūrvasavarṇaḥ //
Aṣṭādhyāyī, 6, 2, 56.0 prathamo 'ciropasampattau //
Aṣṭādhyāyī, 6, 2, 162.0 bahuvrīhāv idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane //
Aṣṭādhyāyī, 8, 1, 59.0 cavāyoge prathamā //
Buddhacarita
BCar, 1, 90.1 iti buddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ //
BCar, 5, 10.2 savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram //
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 67.2 avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma //
BCar, 14, 2.2 sasmāra prathame yāme pūrvajanmaparaṃparām //
Carakasaṃhitā
Ca, Sū., 1, 19.1 ahamarthe niyujyeyam atreti prathamaṃ vacaḥ /
Ca, Sū., 1, 32.2 tantrasya kartā prathamam agniveśo yato 'bhavat //
Ca, Sū., 7, 46.1 mādhavaprathame māsi nabhasyaprathame punaḥ /
Ca, Sū., 7, 46.1 mādhavaprathame māsi nabhasyaprathame punaḥ /
Ca, Sū., 7, 46.2 sahasyaprathame caiva hārayeddoṣasaṃcayam //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 57.2 utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ //
Ca, Sū., 11, 58.1 aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate /
Ca, Nid., 1, 16.0 iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām //
Ca, Vim., 1, 29.0 ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ //
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 43.2 prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet /
Ca, Śār., 8, 46.2 tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Lalitavistara
LalVis, 5, 4.3 idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 131.7 gograhaśca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ /
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 61, 3.3 prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ //
MBh, 1, 61, 89.2 karṇa ityabhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ /
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 89, 49.2 dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca //
MBh, 1, 99, 6.2 sā kadācid ahaṃ tatra gatā prathamayauvane /
MBh, 1, 99, 29.1 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ /
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 114, 6.3 yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ //
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 186, 3.2 tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya /
MBh, 1, 190, 5.4 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 2, 5, 75.1 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate /
MBh, 2, 21, 17.1 kārttikasya tu māsasya pravṛttaṃ prathame 'hani /
MBh, 2, 58, 35.1 caramaṃ saṃviśati yā prathamaṃ pratibudhyate /
MBh, 3, 13, 16.2 prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ //
MBh, 3, 41, 12.1 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan /
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 159, 10.2 tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa //
MBh, 3, 163, 17.1 caturthe samabhikrānte prathame divase gate /
MBh, 3, 164, 38.2 vicalan prathamotpāte hayānāṃ bharatarṣabha //
MBh, 3, 180, 35.2 tataḥ samṛddhaṃ prathamaṃ viśokaḥ prapatsyase nāgapuraṃ sarāṣṭram //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 183, 12.3 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ //
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 209, 5.2 agnis tasya bharadvājaḥ prathamaḥ putra ucyate //
MBh, 3, 211, 10.2 tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam //
MBh, 3, 212, 29.1 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ /
MBh, 3, 213, 50.1 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā /
MBh, 3, 214, 1.3 tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa /
MBh, 3, 215, 8.1 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ /
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 222, 56.1 prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca /
MBh, 3, 298, 12.3 tasyāgnayo na lupyeran prathamo 'stu varo mama //
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 46, 14.2 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 4, 50, 14.1 eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ /
MBh, 5, 29, 20.1 cāturvarṇyasya prathamaṃ vibhāgam avekṣya tvaṃ saṃjaya svaṃ ca karma /
MBh, 5, 33, 22.2 nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya //
MBh, 5, 38, 39.1 ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 70, 42.1 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava /
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 197, 14.1 bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam /
MBh, 6, 3, 26.1 kṛttikāsu grahastīvro nakṣatre prathame jvalan /
MBh, 6, 13, 12.1 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
MBh, 6, 42, 20.1 tasmin prathamasaṃmarde bhīmajyātalanisvane /
MBh, 6, 46, 1.2 kṛte 'vahāre sainyānāṃ prathame bharatarṣabha /
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 166, 10.1 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ /
MBh, 8, 4, 94.1 ārtāyaniḥ samare duṣprakampyaḥ senāgraṇīḥ prathamas tāvakānām /
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 27, 93.2 na me sa prathamaḥ kalpo nidhane svargam icchataḥ //
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 11, 27, 16.2 sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ /
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
MBh, 12, 128, 24.2 vahataḥ prathamaṃ kalpam anukalpena jīvanam //
MBh, 12, 159, 16.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 211, 10.1 āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam /
MBh, 12, 235, 2.2 kusūladhānyaḥ prathamaḥ kumbhīdhānyastvanantaram //
MBh, 12, 259, 16.2 tathā visargam arhanti na yathā prathame tathā //
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 259, 34.1 atha prathamakalpena satyavan saṃkaro bhavet /
MBh, 12, 262, 12.1 ya eva prathamaḥ kalpastam evābhyācaran saha /
MBh, 12, 286, 32.1 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 304, 11.1 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ /
MBh, 12, 313, 26.2 āsādayati śuddhātmā mokṣaṃ vai prathamāśrame //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 12, 322, 33.2 śabde cārthe ca hetau ca eṣā prathamasargajā //
MBh, 12, 322, 51.1 utpanne ''ṅgirase caiva yuge prathamakalpite /
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 12, 333, 6.2 ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ //
MBh, 12, 335, 36.2 tvatto me mānasaṃ janma prathamaṃ dvijapūjitam //
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 13, 47, 38.2 brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama /
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 87, 6.2 taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ //
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 134, 15.2 prathamā sarvasaritāṃ nadī sāgaragāminī //
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 148, 6.1 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ /
MBh, 14, 3, 17.1 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
MBh, 14, 35, 30.1 brahmacārikam evāhur āśramaṃ prathamaṃ padam /
MBh, 14, 40, 1.3 ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate //
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 44, 10.2 brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ //
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
Manusmṛti
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 4, 96.2 māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 8, 129.1 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
ManuS, 8, 132.2 prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate //
ManuS, 8, 138.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ManuS, 9, 274.1 aṅgulīr granthibhedasya chedayet prathame grahe /
ManuS, 9, 281.2 amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ //
ManuS, 9, 283.2 maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ //
ManuS, 11, 30.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
ManuS, 12, 48.2 nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.2 āgneyī prathamā mātrā vāyavyaiṣā vaśānugā //
Nādabindūpaniṣat, 1, 9.1 yoṣiṇī prathamā mātrā vidyunmālā tathāparā /
Nādabindūpaniṣat, 1, 12.1 prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate /
Rāmāyaṇa
Rām, Bā, 13, 33.2 catuṣṭomam ahas tasya prathamaṃ parikalpitam //
Rām, Bā, 70, 3.2 prathamo janako nāma janakād apy udāvasuḥ //
Rām, Ay, 17, 3.1 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ay, 47, 2.1 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ /
Rām, Ār, 13, 7.1 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram /
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 36, 10.1 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ /
Rām, Ki, 46, 6.1 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ /
Rām, Ki, 57, 14.1 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā /
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Rām, Yu, 23, 9.1 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate /
Rām, Yu, 35, 22.1 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ /
Rām, Yu, 74, 18.3 guṇo 'yaṃ prathamo nṝṇāṃ tanme śīlam arākṣasam //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 76, 10.2 śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau //
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Utt, 12, 12.2 māyāvī prathamastāta dundubhistadanantaram //
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Saundarānanda
SaundĀ, 3, 27.1 nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye /
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
Śvetāśvataropaniṣad
ŚvetU, 2, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
ŚvetU, 2, 13.2 gandhaḥ śubho mūtrapurīṣam alpaṃ yogapravṛttiṃ prathamāṃ vadanti //
Abhidharmakośa
AbhidhKo, 1, 49.1 abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti /
Agnipurāṇa
AgniPur, 1, 19.1 ity ādimahāpurāṇe āgneye praśno nāma prathamo 'dhyāyaḥ //
AgniPur, 11, 2.2 puṣpotkaṭābhūt prathamā tatputro 'bhūddhaneśvaraḥ //
AgniPur, 20, 1.2 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
AgniPur, 248, 19.1 svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /
AgniPur, 248, 30.1 prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /
Amarakośa
AKośa, 1, 304.2 svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ //
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
Amaruśataka
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 15.1 samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ /
AHS, Śār., 1, 37.1 avyaktaḥ prathame māsi saptāhāt kalalībhavet /
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 12, 1.3 sirānusāriṇi male prathamaṃ paṭalaṃ śrite /
AHS, Utt., 26, 41.1 mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ /
AHS, Utt., 35, 17.1 prathame viṣavege tu vāntaṃ śītāmbusecinam /
AHS, Utt., 37, 61.1 sūcīvyadhavad ābhāti tato 'sau prathame 'hani /
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Bodhicaryāvatāra
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
BoCA, 8, 4.2 śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 182.2 kadambānilam āghrātum udbhūtaprathamārtavā //
BKŚS, 5, 248.1 ārabhya prathamād eva prayāṇād eṣa viśvilaḥ /
BKŚS, 17, 60.1 tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām /
BKŚS, 17, 142.2 keśadūṣitatantrīkā prathameva vivarjitā //
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
BKŚS, 20, 340.1 yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā /
BKŚS, 22, 136.1 prathamād vāsakād yau ca nivṛttau paricārakau /
BKŚS, 26, 4.2 stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam //
BKŚS, 26, 37.2 capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ //
BKŚS, 27, 17.2 prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ //
Daśakumāracarita
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
Divyāvadāna
Divyāv, 8, 347.0 idaṃ badaradvīpamahāpattanasya prathamanimittam //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 17, 58.1 ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 58.1 ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 18, 35.1 prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 39.1 ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 355.1 idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam //
Harivaṃśa
HV, 6, 45.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 13, 12.2 eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ //
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 2, 44.2 praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ //
Kir, 11, 65.1 udāharaṇam āśiḥṣu prathame te manasvinām /
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 27.1 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī /
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 17, 28.1 soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ /
Kumārasaṃbhava
KumSaṃ, 4, 39.2 śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata //
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
KumSaṃ, 5, 24.2 valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ //
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
KumSaṃ, 5, 41.1 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
KumSaṃ, 5, 66.2 kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam //
KumSaṃ, 6, 35.2 bhagavān api samprāptaḥ prathamoddiṣṭam āspadam //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
Kāmasūtra
KāSū, 1, 1, 13.7 iti sādhāraṇaṃ prathamam adhikaraṇam /
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 3, 3.1 tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta /
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 8, 5.4 prathamasaṃgatā cet saṃhatorvor antare ghaṭṭanam /
KāSū, 2, 8, 5.11 prathamasamāgame kanyāyāśca //
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 5, 2, 3.1 prathamasāhasā aniyantraṇasaṃbhāṣāśca svayaṃ pratāryāḥ /
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
Kāvyālaṃkāra
KāvyAl, 5, 3.2 prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kūrmapurāṇa
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
KūPur, 1, 1, 127.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ //
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 4, 38.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
KūPur, 1, 7, 13.1 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
KūPur, 1, 7, 54.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt //
KūPur, 1, 11, 81.2 kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā //
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 24, 27.2 āsane cāsayāmāsa yogināṃ prathamātithim //
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 19.2 kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ //
KūPur, 1, 47, 3.1 gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
KūPur, 1, 50, 1.3 dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ //
KūPur, 2, 1, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu prathamo 'dhyāyaḥ //
KūPur, 2, 11, 5.1 yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
KūPur, 2, 14, 59.2 māghaśuklasya vā prāpte pūrvāhne prathame 'hani //
KūPur, 2, 21, 21.1 eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
KūPur, 2, 24, 14.1 eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 33, 98.2 dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ //
Laṅkāvatārasūtra
LAS, 2, 125.2 prathamamadhyamapaścādrātrajāgarikāyogam anuyuktena bhavitavyam /
LAS, 2, 137.9 dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 172.3 abhiṣekasamādhyādyāḥ prathamāddaśamāya vai //
Liṅgapurāṇa
LiPur, 1, 1, 25.0 iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ //
LiPur, 1, 5, 5.1 prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ /
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 10.2 ahiṃsā prathamo heturyamasya yamināṃ varāḥ //
LiPur, 1, 9, 1.2 ālasyaṃ prathamaṃ paścādvyādhipīḍā prajāyate /
LiPur, 1, 9, 14.2 pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā //
LiPur, 1, 20, 78.2 purā liṅgodbhavaṃ bījaṃ prathamaṃ tvādisargikam //
LiPur, 1, 21, 4.1 namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca /
LiPur, 1, 23, 33.1 bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param /
LiPur, 1, 24, 11.2 yugapravṛttyā ca tadā tasmiṃś ca prathame yuge //
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 46, 26.1 aladaṃ jaladasyātha varṣaṃ prathamamucyate /
LiPur, 1, 46, 36.1 udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
LiPur, 1, 53, 2.2 gomedako'tra prathamo dvitīyaścāndra ucyate //
LiPur, 1, 53, 7.2 vidrumaḥ prathamaḥ prokto dvitīyo hemaparvataḥ //
LiPur, 1, 61, 41.1 viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ /
LiPur, 1, 65, 17.2 manostu prathamasyāsannava putrāstu tatsamāḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 70, 63.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 86.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 244.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 75, 31.1 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam /
LiPur, 1, 84, 43.1 prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi /
LiPur, 1, 85, 47.2 udāttaḥ prathamastadvaccaturthaś ca dvitīyakaḥ //
LiPur, 1, 88, 17.1 tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam /
LiPur, 1, 88, 82.2 prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ //
LiPur, 1, 89, 100.2 prathame 'hani cāṇḍālī yathā varjyā tathāṅganā //
LiPur, 1, 91, 46.2 prathamā vidyutī mātrā dvitīyā tāmasī smṛtā //
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
LiPur, 2, 1, 83.1 iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamo 'dhyāyaḥ //
LiPur, 2, 14, 6.1 kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ /
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 17, 10.2 āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ //
LiPur, 2, 21, 63.2 pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat //
LiPur, 2, 22, 37.1 saṃhitāmantritaṃ kṛtvā sampūjya prathamena ca /
LiPur, 2, 22, 71.2 āsanaṃ kalpayenmadhye prathamena samāhitaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 27, 31.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 51.1 prathamāvaraṇe caiva vāmādyāḥ parikīrtitāḥ /
LiPur, 2, 27, 51.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 63.2 saubhadraṃ vyūhamāsādya prathamāvaraṇe kramāt //
LiPur, 2, 27, 66.2 prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ //
LiPur, 2, 27, 71.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 74.2 gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 82.1 udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ /
LiPur, 2, 27, 86.2 prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ //
LiPur, 2, 27, 91.1 prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
LiPur, 2, 27, 95.1 prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
LiPur, 2, 27, 98.1 aṇimāvyūham āveṣṭya prathamāvaraṇe kramāt /
LiPur, 2, 27, 99.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 103.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 110.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 114.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 119.1 prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 55, 7.3 prathamo mantrayogaśca sparśayogo dvitīyakaḥ //
Matsyapurāṇa
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 11, 40.2 ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata //
MPur, 16, 42.2 tāneva viprānprathamaṃ prāśayedyatnato naraḥ //
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 46, 14.1 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 46, 22.1 jarā nāma niṣādo'bhūtprathamaḥ sa dhanurdharaḥ /
MPur, 46, 23.2 paṇḍitaṃ prathamaṃ prāhurdevaśravaḥsamudbhavam //
MPur, 47, 42.2 prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ //
MPur, 47, 160.2 svayambhuve hy ajāyaiva apūrvaprathamāya ca /
MPur, 47, 241.1 tretāyuge tu prathame dattātreyo babhūva ha /
MPur, 50, 77.1 adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ /
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 51, 7.2 pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ //
MPur, 51, 11.2 sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ //
MPur, 51, 43.2 ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ //
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 72, 15.1 śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava /
MPur, 82, 18.1 prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā /
MPur, 83, 4.2 prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ //
MPur, 93, 5.2 prathamo'yutahomaḥ syāllakṣahomastataḥ param //
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 93, 122.1 dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ /
MPur, 121, 27.2 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā //
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 122, 21.1 nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam /
MPur, 122, 30.1 prathamā sukumārīti gaṅgā śivajalā śubhā /
MPur, 122, 52.1 prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ /
MPur, 122, 81.1 govindātparataścāpi krauñcastu prathamo giriḥ /
MPur, 122, 94.1 prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ /
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 123, 6.1 saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate /
MPur, 123, 6.2 dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu //
MPur, 123, 6.2 dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu //
MPur, 137, 6.1 yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ /
MPur, 140, 27.1 sa tena suprahāreṇa prathamaṃ cātiropitaḥ /
MPur, 144, 99.1 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ /
MPur, 150, 97.1 prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ /
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
MPur, 167, 7.1 brahmāṇaṃ prathamaṃ vaktrādudgātāraṃ ca sāmagam /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 171, 26.1 viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam /
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 22.1 nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 34.1 jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 8.2 vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ //
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 49.2 kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā //
NāSmṛ, 2, 14, 2.1 tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā /
NāSmṛ, 2, 14, 3.2 bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 6.1 tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ /
NāSmṛ, 2, 18, 33.2 prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam //
NāSmṛ, 2, 19, 39.1 prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ /
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
Nāṭyaśāstra
NāṭŚ, 1, 128.1 iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ //
NāṭŚ, 2, 29.1 prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
NāṭŚ, 2, 50.2 prathame brāhmaṇastambhe sarpiḥsarṣapasaṃskṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 5.1 etat prathamasūtraṃ śāstrādāv uccāryate //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 10, 16.0 prathamam amaraiścīrṇam //
PABh zu PāśupSūtra, 5, 12, 14.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare //
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 1.1 tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 144.0 tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Saṃvitsiddhi
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā /
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 11.2 viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā //
SaṃSi, 1, 12.2 brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //
SaṃSi, 1, 120.1 samastena nañā vastu prathamaṃ yanniṣidhyate /
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 8, 11.2 tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī //
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 21, 18.4 tatra prathamaḥ kriyākālaḥ //
Su, Sū., 29, 73.1 dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /
Su, Sū., 44, 35.1 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /
Su, Sū., 46, 480.1 svādunā tasya rasanaṃ prathamenātitarpitam /
Su, Nid., 2, 7.1 prathamā tu gudauṣṭhādaṅgulamātre //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Cik., 3, 15.2 prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet //
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 31, 30.2 yathāgni prathamāṃ mātrāṃ pāyayeta vicakṣaṇaḥ //
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Ka., 2, 34.1 sthāvarasyopayuktasya vege tu prathame nṛṇām /
Su, Ka., 2, 40.1 prathame viṣavege tu vānte śītāmbusecitam /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 42.1 śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ /
Su, Ka., 4, 44.2 dhyāyati prathame vege pakṣī muhyatyataḥ param //
Su, Ka., 5, 20.1 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret /
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Utt., 7, 6.2 prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ //
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā //
Su, Utt., 24, 25.2 pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca //
Su, Utt., 27, 4.1 skandagrahastu prathamaḥ skandāpasmāra eva ca /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 48, 25.2 sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca //
Su, Utt., 51, 17.2 pippalyādipratīvāpaṃ siddhaṃ vā prathame gaṇe //
Su, Utt., 61, 29.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Su, Utt., 61, 30.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.6 eṣohākhyā prathamā siddhiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.25 tatra prathamaṃ tāvad dvividham /
Sūryasiddhānta
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
Tantrākhyāyikā
TAkhy, 1, 238.1 evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
Viṣṇupurāṇa
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
ViPur, 1, 5, 19.2 prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
ViPur, 1, 5, 53.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 14, 25.1 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā /
ViPur, 1, 22, 44.2 sa bhedaḥ prathamas tasya jñānabhūtasya vai mune //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 6, 35.1 sahasrabhāgaprathamā dvitīyānukramāstathā /
ViPur, 2, 8, 53.1 agnihotre hūyate yā samantrā prathamāhutiḥ /
ViPur, 2, 8, 72.1 saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
ViPur, 3, 1, 36.2 ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
ViPur, 3, 3, 11.1 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā /
ViPur, 3, 8, 27.2 tasyāpi prathame kalpe pṛthivīparipālanam //
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 3, 13, 13.1 prathame 'hni tṛtīye ca saptame navame tathā /
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 5, 27, 7.2 kumāraṃ manmathatarordagdhasya prathamāṅkuram //
ViPur, 5, 32, 6.1 pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
ViPur, 6, 7, 90.2 taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa //
Viṣṇusmṛti
ViSmṛ, 4, 14.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ViSmṛ, 5, 32.1 grāmadeśayoś ca prathamasāhasam //
ViSmṛ, 5, 62.1 kāṣṭhena prathamasāhasam //
ViSmṛ, 5, 177.1 tiryakṣu prathamam //
ViSmṛ, 15, 2.1 svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ //
ViSmṛ, 73, 5.1 āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā //
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.5 tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ /
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 3, 44.1, 2.1 etad bhūtānāṃ prathamaṃ rūpam //
Yājñavalkyasmṛti
YāSmṛ, 1, 59.2 caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ //
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 2, 211.2 madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ //
YāSmṛ, 2, 215.2 udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ //
YāSmṛ, 2, 242.1 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
YāSmṛ, 2, 296.2 madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam //
YāSmṛ, 2, 300.2 prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā //
YāSmṛ, 3, 75.1 prathame māsi saṃkledabhūto dhātuvimūrchitaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 46.1 prathame 'ratraye martyāstridvyekapalyajīvitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 6.2 sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 4, 15, 4.1 ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ /
BhāgPur, 10, 1, 57.1 kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ /
BhāgPur, 11, 7, 57.1 kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate /
BhāgPur, 11, 16, 19.2 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha //
Bhāratamañjarī
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 5, 358.2 virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
Bījanighaṇṭu
BījaN, 1, 61.2 ādidevena nirdiṣṭāḥ prathamādhipaśaktayaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 16.2 cinoti prathamaḥ śabdaś ciñcinoti dvitīyakaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.1 prathame janavātsalyaṃ dvitīye roganāśanam /
Garuḍapurāṇa
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 14.1 prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 4.2 prathamā nābhiruddiṣṭā madhye rekhāprasaṃgame //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 17.3 oṃ prathamanāthāya namaḥ /
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 12.2 oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 29.1 yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet /
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 8.2 caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 66.1 aśvaṃ śrāntaṃ gajaṃ mattaṃ gāvaḥ prathamasūtikāḥ /
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Gītagovinda
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 7.2 catvāro dharmmyāḥ prathamāḥ ṣaḍityeke //
Hitopadeśa
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 189.2 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 3, 47.2 pratyūhaḥ sarvasiddhīnām uttāpaḥ prathamaḥ kila /
Hitop, 3, 88.1 prathamaṃ yuddhakāritvaṃ samastabalapālanam /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Kathāsaritsāgara
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 49.2 āyayau prathame yāme kumārasacivo niśi //
KSS, 2, 2, 90.1 tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
KSS, 3, 4, 400.1 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 28.1 yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam //
Kālikāpurāṇa
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 56, 7.1 prathamaṃ varṇakavacaṃ yoginīkavacaṃ tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 39.2 caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani //
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
Mātṛkābhedatantra
MBhT, 5, 31.1 vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave /
MBhT, 6, 54.1 ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret /
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
MBhT, 12, 62.2 kuje vā śanivāre vā prathame gamanaṃ caret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 1.0 sambandhābhidheyaprayojanāni prathamam eva vivecitāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 4.0 tadapahnave ca prathamasṛṣṭir api neṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 112.0 etacca prathamādhyāye'pi darśitamasmābhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 59.2 saptame māsi prathame garbhe sīmantonnayanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.3 punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇi //
Rasahṛdayatantra
RHT, 1, 33.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
RHT, 1, 34.1 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam /
RHT, 12, 12.1 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
Rasamañjarī
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
RMañj, 4, 16.1 prathame sarṣapī mātrā dvitīye sarṣapadvayam /
RMañj, 4, 17.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //
RMañj, 4, 24.1 prathame vega udvego dvitīye vepathurbhavet /
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
Rasaprakāśasudhākara
RPSudh, 1, 1.2 jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
RPSudh, 5, 79.2 prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //
RPSudh, 5, 92.1 prathamo hemavimalo hemavadvarṇasaṃyutaḥ /
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 77.2 carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //
RPSudh, 7, 3.1 padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /
Rasaratnasamuccaya
RRS, 1, 87.1 prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
RRS, 3, 148.0 prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //
RRS, 9, 72.1 dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
RRS, 12, 19.2 jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ //
RRS, 14, 4.2 prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha //
RRS, 22, 1.2 tatrādivandhyā prathamā pāpakarmavinirmitā //
Rasaratnākara
RRĀ, V.kh., 18, 115.1 vajrabījena tulyena prathamā sāraṇā bhavet /
Rasendracintāmaṇi
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 7, 30.1 prathame sārṣapī mātrā dvitīye sarṣapadvayam /
RCint, 7, 31.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //
RCint, 7, 38.1 saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
RCint, 7, 91.1 malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
Rasendracūḍāmaṇi
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
Rasendrasārasaṃgraha
RSS, 1, 293.1 prathame rajanīcūrṇaṃ dvitīye ca yamānikām /
Rasādhyāya
RAdhy, 1, 235.2 stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
RAdhy, 1, 301.2 tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //
RAdhy, 1, 475.1 śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 31.2, 2.0 iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 235.2, 5.0 tataḥ prathamamayaḥprakāśarājir ucyate //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 263.2, 9.0 iti ṣaḍlohadrutikaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 287.2, 7.2 ityannapathyahīrakajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 303.2, 12.0 iti hīrakabhasmīkaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 322.2, 3.0 iti gandhakaśodhanam prathamam //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 326.2, 2.0 iti gandhakapīṭhī prathamā //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 346.2, 6.0 iti hemakaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 413.2, 8.0 iti dhānyābhrakadrutikaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
RAdhyṬ zu RAdhy, 478.2, 34.0 tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ //
Rasārṇava
RArṇ, 11, 22.2 kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //
RArṇ, 14, 15.1 prathame daśavedhī syāt śatavedhī dvitīyake /
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 18, 66.1 prathamaṃ jārayet sūte gandhakaṃ suravandite /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 51.1, 2.0 tatrābhyāsavān pravṛttamātrajyotiḥ prathamaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 54.0 pakṣādiḥ prathamādyā ca pakṣatiḥ pratipac ca sā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
Skandapurāṇa
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 2.0 tataś ca prathamasūtranirṇītasya śakticakrasya svamarīcinicayasyeśvaro 'dhipatir bhavet //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 142.1 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
TĀ, 5, 142.2 saṃvedanaṃ hi prathamaṃ sparśo 'nuttarasaṃvidaḥ //
TĀ, 18, 5.1 parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 3, 2.1 samayā prathamā dīkṣā sādhakākhyā dvitīyakā /
ĀK, 1, 4, 507.1 malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ /
ĀK, 1, 14, 33.2 kaṣṭaṃ prathamavege syādvepathuśca dvitīyake //
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 1, 15, 486.2 prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ //
ĀK, 1, 20, 62.2 iḍā ca prathamā nāḍī piṅgalā ca dvitīyakā //
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 20, 163.1 mūlādhāre suvarṇābhe cakre'sminprathame priye /
ĀK, 1, 21, 20.1 māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret /
ĀK, 1, 21, 106.1 ārabhya prathamaṃ devi maṇḍalānnityamācaret /
ĀK, 1, 23, 586.2 sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ //
ĀK, 1, 23, 611.2 prathame daśavedhī ca śatavedhī dvitīyake //
Āryāsaptaśatī
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Āsapt, 2, 479.2 tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa //
Āsapt, 2, 587.2 āliṅgati sā gāḍhaṃ punaḥ punar yāminīprathame //
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Vim., 1, 2, 2.0 tatrāpi ca doṣabheṣajayoḥ prādhānyāt tadviśeṣajñāpakaṃ rasavimānaṃ prathamaṃ brūte //
ĀVDīp zu Ca, Śār., 1, 19.2, 1.0 atra caturviṃśatike prathamoddiṣṭaṃ mano lakṣayitumāha lakṣaṇam ityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 4.0 īdṛksādhakasādhyasya mantrasya prathamoditam //
Śukasaptati
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śyainikaśāstra
Śyainikaśāstra, 1, 31.1 iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ //
Śyainikaśāstra, 6, 11.1 yāminyāḥ prathamādeva yāmādudayaśālibhiḥ /
Caurapañcaśikā
CauP, 1, 24.1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
Dhanurveda
DhanV, 1, 28.1 prathamaṃ pauruṣaṃ cāpaṃ yuddhacāpaṃ dvitīyakam /
DhanV, 1, 114.1 truṭyate vā guṇo yatra prathame bāṇamokṣaṇe /
Gheraṇḍasaṃhitā
GherS, 5, 32.2 ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
GherS, 5, 94.2 ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
Gorakṣaśataka
GorŚ, 1, 17.1 ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam /
Haribhaktivilāsa
HBhVil, 1, 105.1 prathamaskandhe /
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 3, 181.2 ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā /
HBhVil, 4, 174.2 ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam /
Haṃsadūta
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.2 haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate //
HYP, Dvitīya upadeśaḥ, 14.1 abhyāsakāle prathame śastaṃ kṣīrājyabhojanam /
HYP, Tṛtīya upadeshaḥ, 31.3 samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam //
HYP, Tṛtīya upadeshaḥ, 81.2 adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine //
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Caturthopadeśaḥ, 84.1 śrūyate prathamābhyāse nādo nānāvidho mahān /
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
KauśSDār, 5, 8, 35, 5.0 prathamaṃ kasmād viparyayavidhānam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 46.0 vamriyo vā asya bhūtasya prathamajāḥ //
KaṭhĀ, 2, 1, 64.0 gāyatro 'sīti prathamam ādhim ādadhāti //
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 4, 1.0 madhunā prathamam pūrayati //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 216.0 gāyatro vā eteṣām prathamas traiṣṭubho dvitīyo jāgatas tṛtīyaḥ //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 3.0 prathamam abhyāso'mṛtasulabhatve //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 6.2, 15.0 gṛhakanyā gṛhakumārikā malaṃ prathamaṃ doṣaṃ harati //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 7, 18.2 prathame 'hani caṇḍālī dvitīye brahmaghātinī //
Rasakāmadhenu
RKDh, 1, 2, 43.2 prathamaṃ puṭaṃ govareṇaiva /
RKDh, 1, 5, 1.4 kṣārāmlabhāvitaṃ vyomaṃ rajasā prathamena ca /
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 8.0 prathamaṃ śreṣṭham //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 149, 3.1 ata eva prathamādhyāya uktam /
RRSṬīkā zu RRS, 3, 149, 10.0 prathamastu hīnaśvetareṣo'lpaguṇaḥ //
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 39.2, 3.0 tatra prathamaṃ kanakasundaraprabhṛtirasānām ūrdhvabhāge puṭanārtham upayujyate //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
Rasasaṃketakalikā
RSK, 4, 54.2 prathame saptake pāko jāyetātha dvitīyake //
RSK, 5, 22.1 ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
Rasataraṅgiṇī
RTar, 4, 55.2 prathamaṃ vartulākāraṃ droṇīrūpaṃ dvitīyakam //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Rasārṇavakalpa
RAK, 1, 384.1 prathame saptake pūrṇe etadbhavati lakṣaṇam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
SDhPS, 13, 23.1 ayamucyate mañjuśrīr bodhisattvasya mahāsattvasya prathamo gocaraḥ //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.1 māyūraṃ prathamaṃ tāta kaurmyaṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.2 etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 13, 42.1 kāpilaṃ prathamaṃ viddhi prājāpatyaṃ dvitīyakam /
SkPur (Rkh), Revākhaṇḍa, 51, 34.2 ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 60.2 prathamā mahiṣī tasya somavaṃśavibhūṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 103.2 saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 15.1 agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 34.2 prathame māsi sa kledabhūto dhātuvimūrchitaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 30.2 prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 209, 127.1 saṃsnāpya prathame yāme pañcagavyena śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 209, 132.1 anena vidhinā tena pūjitaḥ prathame śivaḥ /
Sātvatatantra
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
SātT, 4, 58.2 prathamaṃ madhyamaṃ śreṣṭhaṃ kramaśaḥ śṛṇu tan mune //
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 5, 7.2 duḥkhagrahaṃ nirālambaṃ prathamaṃ śṛṇu sattama //
SātT, 5, 9.2 yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 11.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 12, 5.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
Yogaratnākara
YRā, Dh., 47.1 etayoḥ prathamaṃ śreṣṭhaṃ saṃsevyaṃ rogaśāntaye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 18.0 triprabhṛtiṣv ṛggaṇeṣu prathamottamayos trir vacanam anyatra japebhyaḥ //
ŚāṅkhŚS, 1, 1, 25.0 vidūreṣv api karmasv antareṇa prathamāṃ paridhānīyām ca saṃtānārtho 'rdharcena kāṅkṣati //
ŚāṅkhŚS, 1, 7, 1.0 samidhaḥ samidho 'gna ājyasya vyantv iti prathamaḥ //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 2, 2, 16.0 catasraḥ kurvanto 'gnaye prathamām //
ŚāṅkhŚS, 2, 3, 1.0 prathame vā samānatantre //
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 7, 1.0 prathamāstamite juhoti //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 4, 2, 3.0 prathamayā gārhapatye //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 5, 9, 1.0 apravargyaḥ prathamayajñaḥ //
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 5, 9, 6.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ //
ŚāṅkhŚS, 5, 11, 12.0 yathā prathame tathā tṛtīye //
ŚāṅkhŚS, 5, 13, 11.0 yatra tiṣṭhan prathamām anvavocat tat sthitvotsṛjyate //
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 15, 3, 6.0 brahma jajñānaṃ prathamaṃ purastād iti dve //
ŚāṅkhŚS, 15, 5, 1.2 agniṣṭomaṃ prathamam /
ŚāṅkhŚS, 16, 2, 1.0 manur vaivasvata iti prathame //
ŚāṅkhŚS, 16, 3, 7.0 gotamasya caturuttarastomaḥ sutyānāṃ prathamam ahaḥ //
ŚāṅkhŚS, 16, 3, 30.2 atra pūṣṇaḥ prathamo bhāga etīti //
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /
ŚāṅkhŚS, 16, 11, 1.0 śaunaḥśepaṃ prathamam //
ŚāṅkhŚS, 16, 11, 3.0 prathame ca sūkte nigadet //
ŚāṅkhŚS, 16, 12, 8.0 āśvamedhikānāṃ sutyānāṃ prathame cottame ca //
ŚāṅkhŚS, 16, 18, 3.0 savitāsi satyaprasava iti prathame //
ŚāṅkhŚS, 16, 21, 3.0 trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ //
ŚāṅkhŚS, 16, 21, 7.0 agniṣṭomaḥ prathamam ahaḥ //
ŚāṅkhŚS, 16, 21, 10.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 22, 15.0 trīṇi śatāni prathame 'han dadāti //
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 23, 9.0 trivṛt prathamasyāhnaḥ prātaḥsavanaṃ pañcadaśo mādhyaṃdinaḥ saptadaśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 16.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //