Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Nyāyasūtra
Liṅgapurāṇa
Rājanighaṇṭu
Ānandakanda
Kaṭhāraṇyaka

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.5 śivo māviśāpradāhāya /
BaudhDhS, 2, 12, 3.8 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.11 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.14 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.17 śivo mā viśāpradāhāya /
Gautamadharmasūtra
GautDhS, 1, 1, 30.0 dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanāni taijasamārttikadāravatāntavānām //
Jaiminīyabrāhmaṇa
JB, 1, 87, 4.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 169, 17.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.3 śāntyā apradāhāya /
TB, 1, 1, 5, 8.2 śāntyā apradāhāya /
TB, 1, 1, 5, 8.5 śāntyā apradāhāya /
TB, 1, 2, 1, 6.10 tām imām apradāhāya //
Taittirīyasaṃhitā
TS, 1, 7, 6, 77.1 apradāhāya //
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 7.3 tenāvāsyad apradāhāya /
Nyāyasūtra
NyāSū, 2, 1, 54.0 pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ //
NyāSū, 3, 1, 5.0 tadabhāvaḥ sātmakapradāhe api tannityatvāt //
Liṅgapurāṇa
LiPur, 2, 45, 73.1 oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā //
Rājanighaṇṭu
RājNigh, 13, 92.1 puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /
Ānandakanda
ĀK, 2, 1, 296.1 puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 28.0 pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 32.0 ūrdhvāṃ caiva himāṃ copariṣṭāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 37.0 teja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 40.0 oja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 49.0 yajñaṃ tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 3, 7.0 tasmād rajatam adhastād adhikarṣati pṛthivyā apradāhāya //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 24.1 haritenāpidadhāti divo 'pradāhāya /
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 173.0 tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya //