Occurrences

Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Āyurvedadīpikā

Jaiminigṛhyasūtra
JaimGS, 1, 10, 2.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade śaṃ catuṣpada iti //
JaimGS, 1, 12, 15.0 pradātaḥ prayacchāsāvamuṣmai vedam iti //
Kāṭhakasaṃhitā
KS, 10, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 10, 3, 26.0 saṃvatsaro 'nnādyasya pradātā //
KS, 10, 6, 62.0 saṃvatsaro vā annādyasya pradātā //
KS, 10, 8, 9.0 indraḥ paśūnāṃ pradātā //
KS, 10, 8, 14.0 indro 'nnādyasya pradātā //
KS, 11, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 11, 2, 26.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 33.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 38.0 prajāpatiḥ pradātā //
KS, 13, 1, 45.0 prajāpatiḥ pradātā //
KS, 13, 8, 46.0 asau vā ādityo rucaḥ pradātā //
KS, 13, 12, 34.0 asau vā ādityo rucaḥ pradātā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 7.4 pradātāram āviśata /
MS, 2, 1, 2, 52.0 saṃvatsaro 'nnādyasya pradātā //
MS, 2, 1, 7, 12.0 agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām //
MS, 2, 1, 7, 13.0 etau vai cakṣuṣaḥ pradātārau //
MS, 2, 2, 7, 11.0 ete vai pradātāraḥ //
MS, 2, 2, 8, 29.0 indra indriyasya pradātā //
MS, 2, 2, 13, 6.0 indro jyeṣṭhasya pradātā //
MS, 2, 2, 13, 16.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 3, 5, 28.0 agnir vai manuṣyāṇām āyuṣaḥ pradātā //
MS, 2, 3, 6, 30.0 etau vai cakṣuṣaḥ pradātārau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 46.2 asmadrātā devatrā gacchata pradātāram āviśata //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 5.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Mahābhārata
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 12, 136, 124.2 jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet //
MBh, 13, 91, 36.1 atikarmā pratītaśca pradātā cāṃśumāṃstathā /
MBh, 13, 105, 9.1 idhmodakapradātāraṃ śūnyapālakam āśrame /
Manusmṛti
ManuS, 8, 205.2 pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati //
Rāmāyaṇa
Rām, Ār, 31, 14.1 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham /
Rām, Ki, 18, 37.2 rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ //
Rām, Su, 24, 36.1 yadi kaścit pradātā me viṣasyādya bhaved iha /
Liṅgapurāṇa
LiPur, 2, 25, 109.2 bāhyahomapradātā tu pāṣāṇe darduro bhavet //
Matsyapurāṇa
MPur, 72, 15.1 śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava /
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //