Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 22, 25.1 gayāpiṇḍapradānena samānyāhur maharṣayaḥ /
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 86, 1.3 yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ //
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 90, 8.1 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ /
MPur, 90, 8.2 sadā ratnapradānena tasmānnaḥ pāhi parvata //
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 76.1 yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm /
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 161, 19.1 varapradānādbhagavanvadhiṣyati sa no'suraḥ /