Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 54.1 tatra piṇḍapradānena sandhyopāsanakena tu /
SkPur (Rkh), Revākhaṇḍa, 56, 43.1 sakṛtpiṇḍapradānena mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 61, 9.1 gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave /
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 146, 48.1 piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 221, 26.2 śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam /
SkPur (Rkh), Revākhaṇḍa, 222, 14.1 tilapiṇḍapradānena śrāddhe nṛpatisattama /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.1 vyavasthānaṃ śarīrasya gopradānānuvarṇanam /