Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Śivasūtravārtika
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 7.1 ādyantayor apāṃ pradānaṃ sarvatra //
BaudhDhS, 3, 4, 3.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 7, 14.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 8, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 27.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 6, 19.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 9, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 10, 6.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 11, 10.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 1, 15.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 2, 12.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 3, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 4, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 5, 32.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 11.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 7, 21.2 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 11, 47.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram //
BaudhGS, 2, 11, 56.1 hiraṇyena vā pradānamātram //
BaudhGS, 3, 1, 10.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 26.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 38.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 51.1 javaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 3, 15.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 5, 17.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 6, 4.0 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 7, 24.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 3, 3.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 2.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 12, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Gautamadharmasūtra
GautDhS, 2, 5, 38.1 na māṃsaṃ bhakṣayeyur ā pradānāt //
GautDhS, 2, 9, 21.1 pradānaṃ prāg ṛtoḥ //
Gopathabrāhmaṇa
GB, 1, 5, 23, 12.1 ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kᄆptam /
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 26.0 na dadyur ā śrāddhasya pradānāt //
Jaiminīyabrāhmaṇa
JB, 1, 116, 15.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 116, 15.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 145, 4.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 145, 4.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 286, 10.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 17.0 pradānaṃ me prayacchety abravīt //
JB, 1, 291, 22.0 amutaḥpradānāddhy ayaṃ loko jīvati //
Jaiminīyaśrautasūtra
JaimŚS, 26, 9.0 pradānakāla upasatsu ceṣṭiṣu ca //
Kauśikasūtra
KauśS, 1, 1, 23.0 svāhākāravaṣaṭkārapradānā devāḥ //
KauśS, 1, 1, 24.0 svadhākāranamaskārapradānā pitaraḥ //
KauśS, 2, 5, 24.0 imam indra iti yuktayoḥ pradānāntāni //
KauśS, 2, 6, 3.0 tasyāṃ pradānāntāni //
KauśS, 2, 6, 7.0 vaiśyāya pradānāntāni //
KauśS, 2, 7, 23.0 pradānāntāni vāpyāni //
KauśS, 4, 12, 25.0 īrṣyāyā dhrājiṃ janād viśvajanīnāt tvāṣṭreṇāham iti pratijāpaḥ pradānābhimarśanāni //
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 6.0 tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuronuvākyavanto yajatayaḥ //
KātyŚS, 1, 2, 7.0 upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ //
KātyŚS, 1, 5, 12.0 grahaṇasādanāvadānapradāneṣu tu vacanāt //
KātyŚS, 5, 12, 12.0 ekaṃ pradānam //
KātyŚS, 6, 9, 2.0 avadāya veḍāṃ prāk pradānāt //
KātyŚS, 6, 10, 27.0 svāhākārapradānāḥ //
KātyŚS, 6, 10, 36.0 sthālīpākena saha pradānam //
KātyŚS, 15, 3, 45.0 ekaṃ pradānam //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
Kāṭhakasaṃhitā
KS, 9, 3, 29.0 amutaḥpradānād vā ihājagāmeti //
KS, 9, 12, 48.0 amutaḥpradānād vā ihājagāmeti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 5.0 araṇipradānameke //
PārGS, 2, 17, 11.0 mantravatpradānamekeṣām //
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 3.7 amutaḥ pradānaṃ vā upajijīvimeti /
TB, 2, 2, 11, 5.6 amutaḥ pradānaṃ vā upajijīvimeti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
Āpastambagṛhyasūtra
ĀpGS, 7, 5.1 agnir devatā svāhākārapradānaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 12.1 daṇḍapradāne //
ĀśvŚS, 4, 11, 2.1 uttaravedyām ā daṇḍapradānāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 4.0 daṇḍapradānāntam ity eke //
Arthaśāstra
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 18, 2.1 sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 12, 1.2 sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciś ca /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //
Garbhopaniṣat
GarbhOp, 1, 2.3 tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyur vyūhane ākāśam avakāśapradāne /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 31, 2.1 varapradānaṃ bhartrā ca kadrūvinatayostathā /
MBh, 1, 32, 11.2 varapradānāt sa pituḥ kaśyapasya mahātmanaḥ //
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 57, 17.3 iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm /
MBh, 1, 57, 68.79 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām /
MBh, 1, 67, 15.3 pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho //
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 131, 1.3 arthamānapradānābhyāṃ saṃjahāra sahānujaḥ /
MBh, 1, 147, 18.3 itaḥ pradāne devāśca pitaraśceti naḥ śrutam /
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 169, 25.2 punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi //
MBh, 1, 176, 28.2 ratnapradānabahulaḥ śobhito naṭanartakaiḥ //
MBh, 1, 204, 14.1 varapradānamattau tāvaurasena balena ca /
MBh, 1, 206, 20.2 ananyāṃ nandayasvādya pradānenātmano rahaḥ //
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 2, 17, 24.4 varapradānam akhilaṃ prāpya rājyam apālayat /
MBh, 2, 69, 17.1 ātmapradānaṃ saumyatvam adbhyaścaivopajīvanam /
MBh, 3, 101, 1.2 itaḥ pradānād vartante prajāḥ sarvāścaturvidhāḥ /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 199, 6.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 3, 232, 12.1 varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava /
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 278, 29.2 pradānam eva tasmān me rocate duhitus tava //
MBh, 3, 278, 31.2 avighnam astu sāvitryāḥ pradāne duhitus tava /
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 291, 10.2 ṛte pradānād bandhubhyastava kāmaṃ karomyaham //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 39, 10.2 arthādāne mahān doṣaḥ pradāne ca mahad bhayam //
MBh, 5, 95, 14.1 tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā /
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 127, 13.1 rājyapradāne mūḍhasya bāliśasya durātmanaḥ /
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 59, 57.2 pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā //
MBh, 12, 62, 11.1 antavanti pradānāni purā śreyaskarāṇi ca /
MBh, 12, 103, 22.2 sāntvabhedapradānānāṃ yuddham uttaram ucyate //
MBh, 12, 136, 178.2 prāṇapradānajaṃ tvatto mama sauhṛdam āgatam //
MBh, 12, 143, 8.1 aho dehapradānena darśitātithipūjanā /
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 15.2 annapradānaṃ manasaḥ samādhiḥ pañcātmakaṃ karmaphalaṃ vadanti //
MBh, 12, 226, 9.2 ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 348, 11.1 bhūmipradānena gatiṃ labhatyāśramasaṃmitām /
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 2, 54.2 nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ //
MBh, 13, 4, 23.2 apatyasya pradānena samarthaḥ sa mahātapāḥ //
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 52, 11.3 pradānakāle kanyānām ucyate ca sadā budhaiḥ //
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 57, 22.2 prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati //
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 61, 62.1 bhūmipradānānnṛpatir mucyate rājakilbiṣāt /
MBh, 13, 61, 62.2 na hi bhūmipradānena dānam anyad viśiṣyate //
MBh, 13, 61, 86.2 bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā //
MBh, 13, 64, 19.1 pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate /
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 65, 10.2 tasmāt sarvapradānebhyastiladānaṃ viśiṣyate //
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 53.2 tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata //
MBh, 13, 65, 54.2 annasya hi pradānena rantidevo divaṃ gataḥ //
MBh, 13, 67, 15.2 śṛṇu tattvena viprarṣe pradānavidhim uttamam /
MBh, 13, 67, 31.1 vāsasāṃ tu pradānena svadāranirato naraḥ /
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 69, 33.1 pradānaṃ phalavat tatra drohastatra tathāphalaḥ /
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 13, 71, 12.1 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate /
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 74, 21.1 vaiśyaḥ svakarmanirataḥ pradānāllabhate mahat /
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 3.2 samyag āha guṇāṃstasmai gopradānasya kevalān //
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 13.2 toyapradānāt prabhṛti kāryāṇyaham athārabham //
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 85, 69.2 pradānasya phalaṃ caiva janma cāgnyam anuttamam //
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 101, 14.3 pradānasya dvijaśreṣṭha tad bhavān vaktum arhati //
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 101, 45.2 pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām //
MBh, 13, 102, 2.1 dhūpapradānasya phalaṃ pradīpasya tathaiva ca /
MBh, 13, 103, 4.3 dhūpapradānair dīpaiśca namaskāraistathaiva ca //
MBh, 13, 103, 7.1 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ /
MBh, 13, 103, 25.1 sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā /
MBh, 13, 113, 5.1 adattvāpi pradānāni vividhāni samāhitaḥ /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 113, 9.2 annasya hi pradānena svargam āpnoti kauśikaḥ //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 125, 1.2 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam /
MBh, 13, 133, 10.1 apare mānavā devi pradānakṛpaṇā dvijaiḥ /
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 45, 17.2 ijyāpradānayuktaśca yathāśakti yathāvidhi //
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 93, 26.2 putrapradānād varadastasmāt saktūn gṛhāṇa me //
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 14, 93, 75.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
Manusmṛti
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 30.2 kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //
ManuS, 3, 31.2 kanyāpradānaṃ svācchandyād āsuro dharma ucyate //
ManuS, 3, 130.2 tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ //
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 3, 240.1 home pradāne bhojye ca yad ebhir abhivīkṣyate /
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
Rāmāyaṇa
Rām, Bā, 3, 21.1 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam /
Rām, Bā, 3, 22.1 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca /
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 32, 10.2 deśe kāle pradānasya sadṛśe pratipādanam //
Rām, Bā, 66, 25.2 pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ //
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Ay, 103, 10.1 yathāśakti pradānena snāpanāc chādanena ca /
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 5, 41.2 varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā //
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 12, 1.2 tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat //
Rām, Utt, 27, 8.1 varapradānād balavānna khalvanyena hetunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 74.1 svaśarīrapradānena mahyaṃ pūrvopakāriṇe /
Daśakumāracarita
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 2, 1, 50.1 pratiśrutaṃ ca tena tasmai svasuravantisundaryāḥ pradānam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Divyāvadāna
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 387.1 gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Kirātārjunīya
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kumārasaṃbhava
KumSaṃ, 7, 45.2 dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ //
Kāmasūtra
KāSū, 3, 1, 13.1 tasmāt pradānasamaye kanyām udāraveṣāṃ sthāpayeyuḥ /
KāSū, 3, 1, 14.4 ā pradānaniścayāt //
Kātyāyanasmṛti
KātySmṛ, 1, 712.1 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
Kūrmapurāṇa
KūPur, 2, 21, 2.2 tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ //
KūPur, 2, 23, 28.1 strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 33.2 namaḥ puṣṭipradānāya suśīlāya suśīline //
LiPur, 1, 24, 72.2 tatra yogapradānāya bhaktānāṃ ca yatātmanām //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 85, 117.2 yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca //
LiPur, 1, 95, 51.1 puruṣārthapradānāya pataye parameṣṭhine /
LiPur, 2, 5, 52.2 pradānasamayaṃ prāptā devamāyeva śobhanā //
LiPur, 2, 5, 57.3 pradānasamayaṃ prāptā varamanveṣate śubhā //
LiPur, 2, 13, 34.2 sarvopakārakaraṇaṃ pradānamabhayasya ca //
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
LiPur, 2, 20, 26.2 prāṇadravyapradānena ādeśaiśca itastataḥ //
LiPur, 2, 22, 49.1 punararghyapradānena bāṣkalena yathāvidhi /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 27, 60.1 śaktayastu caturviṃśatpradānakalaśeṣu ca /
LiPur, 2, 38, 1.2 gosahasrapradānaṃ ca vadāmi śṛṇu suvrata /
LiPur, 2, 39, 1.2 hiraṇyāśvapradānaṃ ca vadāmi vijayāvaham /
Matsyapurāṇa
MPur, 22, 25.1 gayāpiṇḍapradānena samānyāhur maharṣayaḥ /
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 86, 1.3 yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ //
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 90, 8.1 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ /
MPur, 90, 8.2 sadā ratnapradānena tasmānnaḥ pāhi parvata //
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 76.1 yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm /
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 161, 19.1 varapradānādbhagavanvadhiṣyati sa no'suraḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 121.1 balipradānairhomaiśca mantrauṣadhisamanvitaiḥ /
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 15, 5.0 atidānaṃ cātmapradānam //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 7.0 namu ityātmapradāne pūjāyāṃ ca //
Suśrutasaṃhitā
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 38, 118.2 ekabastipradānācca siddhabastiṣvayantraṇā //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Tantrākhyāyikā
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 298.1 svāmināyam abhayapradānena rakṣyate //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 320.1 yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam //
Viṣṇupurāṇa
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
ViPur, 3, 11, 109.2 śayanaprastaramahīpradānairathavāpi tam //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Viṣṇusmṛti
ViSmṛ, 23, 60.2 gavāṃ grāsapradānena svargaloke mahīyate //
ViSmṛ, 24, 22.1 prārthitapradānena prājāpatyaḥ //
ViSmṛ, 67, 46.2 pratyekadānenāpnoti gopradānasamaṃ phalam //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 90, 11.1 jyaiṣṭhī jyeṣṭhāyutā cet syāt tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti //
ViSmṛ, 91, 13.1 puṣpapradānena śrīmān bhavati //
ViSmṛ, 91, 14.1 anulepanapradānena kīrtimān //
ViSmṛ, 91, 15.1 dīpapradānena cakṣuṣmān sarvatrojjvalaśca //
ViSmṛ, 91, 16.1 annapradānena balavān //
ViSmṛ, 92, 1.1 sarvadānādhikam abhayapradānam //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 15.1 taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //
ViSmṛ, 92, 17.1 auṣadhapradānena //
ViSmṛ, 92, 19.1 dhānyapradānena tṛptim //
ViSmṛ, 92, 20.1 sasyapradānena ca //
ViSmṛ, 92, 22.1 dhānyapradānena saubhāgyam //
ViSmṛ, 92, 24.1 indhanapradānena dīptāgnir bhavati //
ViSmṛ, 92, 26.1 āsanapradānena sthānam //
ViSmṛ, 92, 27.1 śayyāpradānena bhāryām //
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
ViSmṛ, 92, 29.1 chatrapradānena svargam //
ViSmṛ, 92, 30.1 tālavṛntacāmarapradānenādhvasukhitvam //
ViSmṛ, 92, 31.1 vāstupradānena nagarādhipatyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
YāSmṛ, 1, 212.1 sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ /
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
YāSmṛ, 3, 263.2 goṣṭheśayo go'nugāmī gopradānena śudhyati //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.2 daṇḍasyārkakṣitijābudha pradānasya śītāṃśuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 41.2 jīvābhayapradānasya na kurvīran kalām api //
Bhāratamañjarī
BhāMañj, 1, 1259.1 putrapradānaśulkena gṛhāṇemāṃ madātmajām /
BhāMañj, 8, 208.1 viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā /
BhāMañj, 13, 182.2 gosahasrapradānaiśca taranti kila dehinaḥ //
BhāMañj, 13, 1531.1 bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam /
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
BhāMañj, 13, 1619.1 chattropānatpradānaṃ ca bhīṣmaḥ pṛṣṭo mahībhujā /
BhāMañj, 13, 1625.1 chattropānatpradānaṃ taddānānāmuttamaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 32, 38.2 jñānadīpapradānena tamomuktaṃ prakāśaya //
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 61, 12.2 kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu //
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
GarPur, 1, 83, 5.1 tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ /
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
GarPur, 1, 105, 16.1 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
GarPur, 1, 105, 31.1 goṣṭheśayo go'nugāmī gopradānena śudhyati /
GarPur, 1, 105, 40.1 ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 1.3 kanyāpradānaṃ svācchandyādāsuro dharmma ucyate //
GṛRĀ, Āsuralakṣaṇa, 3.0 yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 2, 104.2 pratipattipradānaṃ ca tathā karmaviparyayaḥ //
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.12 yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam //
Hitop, 4, 63.12 yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam //
Kathāsaritsāgara
KSS, 1, 3, 36.1 śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
KSS, 1, 3, 56.1 pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 4, 114.2 yavasādipradānena cakāra vigataśramam //
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
KSS, 5, 1, 58.2 acintayad rājasutāpradānākarṇanonmanāḥ //
KSS, 5, 1, 194.2 rītisphaṭikakācānāṃ pradānād astu me phalam //
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Mātṛkābhedatantra
MBhT, 10, 8.2 paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Rasaprakāśasudhākara
RPSudh, 7, 34.1 vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /
Rasendracintāmaṇi
RCint, 6, 42.1 sūraṇapakṣe bṛhatpuṭapradānam /
Rasārṇava
RArṇ, 1, 37.2 pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
Skandapurāṇa
SkPur, 2, 18.2 āryāvarapradānaṃ ca śailādistava eva ca //
SkPur, 2, 22.2 śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
SkPur, 2, 25.2 devasenāpradānaṃ ca senāpatyābhiṣecanam //
SkPur, 17, 9.2 amitasya pradānācca na kiṃcidavaśiṣyate //
Ānandakanda
ĀK, 1, 2, 208.2 gavāṃ koṭipradānena svarṇakoṭiśatena ca //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
Haribhaktivilāsa
HBhVil, 2, 145.1 pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ /
HBhVil, 3, 134.3 snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam //
HBhVil, 3, 147.2 dantakāṣṭhapradānena dantasaubhāgyam ṛcchati /
HBhVil, 3, 148.1 pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
KauśSDār, 5, 8, 30, 2.0 śastrapradāne 'rthaliṅgaṃ prayogāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 43.2 arghyāsanapradānena pādaprakṣālanena ca //
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 54.1 tatra piṇḍapradānena sandhyopāsanakena tu /
SkPur (Rkh), Revākhaṇḍa, 56, 43.1 sakṛtpiṇḍapradānena mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 61, 9.1 gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave /
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 146, 48.1 piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 221, 26.2 śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam /
SkPur (Rkh), Revākhaṇḍa, 222, 14.1 tilapiṇḍapradānena śrāddhe nṛpatisattama /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.1 vyavasthānaṃ śarīrasya gopradānānuvarṇanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 7.0 pradānam uccāvacābhir devatābhiḥ saṃyujya śrūyate //
ŚāṅkhŚS, 15, 1, 27.0 ūrdhvaṃ pradānaṃ hāriyojanāt //
ŚāṅkhŚS, 15, 2, 17.0 tasya pradānaṃ sviṣṭakṛdiḍaṃ ca //
ŚāṅkhŚS, 15, 13, 8.0 tasyāḥ pradānaṃ sviṣṭakṛdiḍaṃ ca //