Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 1, 23.0 svāhākāravaṣaṭkārapradānā devāḥ //
KauśS, 1, 1, 24.0 svadhākāranamaskārapradānā pitaraḥ //
Carakasaṃhitā
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //
Mahābhārata
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 169, 25.2 punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi //
MBh, 1, 206, 20.2 ananyāṃ nandayasvādya pradānenātmano rahaḥ //
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 3, 199, 6.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 143, 8.1 aho dehapradānena darśitātithipūjanā /
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 348, 11.1 bhūmipradānena gatiṃ labhatyāśramasaṃmitām /
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 4, 23.2 apatyasya pradānena samarthaḥ sa mahātapāḥ //
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 57, 22.2 prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 61, 62.2 na hi bhūmipradānena dānam anyad viśiṣyate //
MBh, 13, 65, 54.2 annasya hi pradānena rantidevo divaṃ gataḥ //
MBh, 13, 67, 31.1 vāsasāṃ tu pradānena svadāranirato naraḥ /
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 113, 9.2 annasya hi pradānena svargam āpnoti kauśikaḥ //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 14, 93, 75.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
Rāmāyaṇa
Rām, Ay, 103, 10.1 yathāśakti pradānena snāpanāc chādanena ca /
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 74.1 svaśarīrapradānena mahyaṃ pūrvopakāriṇe /
Kūrmapurāṇa
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
Liṅgapurāṇa
LiPur, 2, 20, 26.2 prāṇadravyapradānena ādeśaiśca itastataḥ //
LiPur, 2, 22, 49.1 punararghyapradānena bāṣkalena yathāvidhi /
Matsyapurāṇa
MPur, 22, 25.1 gayāpiṇḍapradānena samānyāhur maharṣayaḥ /
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 90, 8.1 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ /
MPur, 90, 8.2 sadā ratnapradānena tasmānnaḥ pāhi parvata //
Nāradasmṛti
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
Nāṭyaśāstra
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
Tantrākhyāyikā
TAkhy, 1, 298.1 svāmināyam abhayapradānena rakṣyate //
Viṣṇupurāṇa
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
Viṣṇusmṛti
ViSmṛ, 23, 60.2 gavāṃ grāsapradānena svargaloke mahīyate //
ViSmṛ, 24, 22.1 prārthitapradānena prājāpatyaḥ //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 90, 11.1 jyaiṣṭhī jyeṣṭhāyutā cet syāt tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti //
ViSmṛ, 91, 13.1 puṣpapradānena śrīmān bhavati //
ViSmṛ, 91, 14.1 anulepanapradānena kīrtimān //
ViSmṛ, 91, 15.1 dīpapradānena cakṣuṣmān sarvatrojjvalaśca //
ViSmṛ, 91, 16.1 annapradānena balavān //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 15.1 taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //
ViSmṛ, 92, 17.1 auṣadhapradānena //
ViSmṛ, 92, 19.1 dhānyapradānena tṛptim //
ViSmṛ, 92, 20.1 sasyapradānena ca //
ViSmṛ, 92, 22.1 dhānyapradānena saubhāgyam //
ViSmṛ, 92, 24.1 indhanapradānena dīptāgnir bhavati //
ViSmṛ, 92, 26.1 āsanapradānena sthānam //
ViSmṛ, 92, 27.1 śayyāpradānena bhāryām //
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
ViSmṛ, 92, 29.1 chatrapradānena svargam //
ViSmṛ, 92, 30.1 tālavṛntacāmarapradānenādhvasukhitvam //
ViSmṛ, 92, 31.1 vāstupradānena nagarādhipatyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 263.2 goṣṭheśayo go'nugāmī gopradānena śudhyati //
Garuḍapurāṇa
GarPur, 1, 32, 38.2 jñānadīpapradānena tamomuktaṃ prakāśaya //
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
GarPur, 1, 83, 5.1 tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ /
GarPur, 1, 105, 31.1 goṣṭheśayo go'nugāmī gopradānena śudhyati /
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
Hitopadeśa
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Kathāsaritsāgara
KSS, 3, 4, 114.2 yavasādipradānena cakāra vigataśramam //
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
Rasārṇava
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
Ānandakanda
ĀK, 1, 2, 208.2 gavāṃ koṭipradānena svarṇakoṭiśatena ca //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
Haribhaktivilāsa
HBhVil, 3, 147.2 dantakāṣṭhapradānena dantasaubhāgyam ṛcchati /
HBhVil, 3, 148.1 pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 43.2 arghyāsanapradānena pādaprakṣālanena ca //
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 54.1 tatra piṇḍapradānena sandhyopāsanakena tu /
SkPur (Rkh), Revākhaṇḍa, 56, 43.1 sakṛtpiṇḍapradānena mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 14.1 tilapiṇḍapradānena śrāddhe nṛpatisattama /