Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 1, 67.1 kiṃciddoṣapraśamanaṃ kiṃciddhātupradūṣaṇam /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 28, 22.1 malānāśritya kupitā bhedaśoṣapradūṣaṇam /
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 110.2 bhagnasaṃdhānakṛd balyo raktapittapradūṣaṇaḥ //
AHS, Nidānasthāna, 2, 3.2 āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ //
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Nidānasthāna, 16, 1.3 vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam /
AHS, Cikitsitasthāna, 10, 4.2 pathyaṃ madhurapākitvān na ca pittapradūṣaṇam //
Suśrutasaṃhitā
Su, Sū., 46, 377.2 takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ //
Su, Sū., 46, 404.2 vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ //
Su, Sū., 46, 406.2 uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ //
Su, Cik., 24, 87.2 āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
Ānandakanda
ĀK, 2, 4, 8.1 āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //