Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa

Mahābhārata
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 212, 1.19 pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham /
MBh, 3, 18, 10.2 pradyumnaṃ yodhayāmāsa śālvaḥ parapuraṃjayaḥ //
MBh, 3, 20, 1.3 pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā //
MBh, 3, 22, 16.1 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham /
MBh, 6, 61, 65.2 kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam //
MBh, 12, 326, 68.2 sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat //
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 13, 143, 37.2 tataḥ pradyumnam aniruddhaṃ caturtham ājñāpayatyātmayonir mahātmā //
MBh, 16, 4, 43.2 pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata //
Matsyapurāṇa
MPur, 47, 15.2 cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam //
Viṣṇupurāṇa
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 16.2 agniṣṭomamatīrātraṃ pradyumnaṃ śibimulmukam //
Garuḍapurāṇa
GarPur, 1, 8, 13.2 pradyumnaṃ śirasi nyasya śikhāyām aniruddhakam //
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 32, 15.1 pradyumnamaniruddhaṃ ca śrīmannārāyaṇaṃ tataḥ /
GarPur, 1, 117, 7.2 pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 30.1 tato 'niruddhaṃ deveśaṃ pradyumnaṃ ca tataḥ param /
Haribhaktivilāsa
HBhVil, 2, 210.1 pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā /
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 5, 124.1 hṛdi nyasel lakāreṇa pradyumnaṃ viśvasaṃyutam /