Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa

Buddhacarita
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
Mahābhārata
MBh, 1, 143, 24.5 praphullaśatapatreṣu saraḥsvamalavāriṣu //
MBh, 3, 87, 5.2 praphullanalinaṃ rājan devagandharvasevitam //
MBh, 3, 119, 12.1 nūnaṃ samṛddhān pitṛlokabhūmau cāmīkarābhān kṣitijān praphullān /
MBh, 3, 153, 23.2 praphullapaṅkajavatīṃ nalinīṃ sumanoharām //
MBh, 5, 14, 8.2 ṣaṭpadair upagītāni praphullāni sahasraśaḥ //
MBh, 8, 40, 32.2 praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ //
MBh, 13, 54, 4.1 sahakārān praphullāṃśca ketakoddālakān dhavān /
Rāmāyaṇa
Rām, Ay, 5, 13.2 yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ //
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Yu, 60, 34.2 tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ //
Saundarānanda
SaundĀ, 7, 8.1 latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām /
SaundĀ, 10, 21.2 praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ //
Amarakośa
AKośa, 2, 56.2 praphullotphullasamphullavyākośavikacasphuṭāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 60.2 āha prakṛṣṭapramudā praphullanayanotpalā //
Kumārasaṃbhava
KumSaṃ, 3, 45.2 uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye //
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
KumSaṃ, 7, 52.2 pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ //
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
Kūrmapurāṇa
KūPur, 1, 47, 60.1 praphullakusumodyānairitaścetaśca śobhitam /
Liṅgapurāṇa
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 92, 14.1 kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ /
LiPur, 1, 92, 18.2 praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
Matsyapurāṇa
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.1 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
Kathāsaritsāgara
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
Mātṛkābhedatantra
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
Skandapurāṇa
SkPur, 13, 8.1 praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ /
SkPur, 13, 84.2 praphullendīvarābhogavilocanamanoharā //
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Ānandakanda
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
Gheraṇḍasaṃhitā
GherS, 5, 71.1 mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ /
Haribhaktivilāsa
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /