Occurrences

Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 23.0 nityebhyo 'dhikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 18.0 kāya ekakapālaḥ //
MS, 1, 10, 10, 33.0 kantvāya kāyaḥ //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
Taittirīyasaṃhitā
TS, 1, 8, 3, 4.1 kāyam ekakapālam //
Vaitānasūtra
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 9.4 kāyās tūparāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.33 vaiśvānarīyaṃ navamaṃ kāyaṃ daśamam //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //