Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 1, 14, 17.1 sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
BhāgPur, 1, 15, 2.1 śokena śuṣyadvadanahṛtsarojo hataprabhaḥ /
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
BhāgPur, 4, 7, 19.1 tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 15, 14.2 varuṇaḥ salilasrāvamātapatraṃ śaśiprabham //
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 10, 2, 20.1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām /
BhāgPur, 11, 14, 40.2 nūpurair vilasatpādaṃ kaustubhaprabhayā yutam //
BhāgPur, 11, 16, 34.2 prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ //