Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
ArthaŚ, 2, 12, 37.1 ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
ArthaŚ, 2, 13, 61.1 abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam /
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Buddhacarita
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 4, 47.1 phullaṃ kuruvakaṃ paśya nirbhuktālaktakaprabham /
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
Carakasaṃhitā
Ca, Sū., 17, 108.2 pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ //
Ca, Sū., 18, 50.2 prabhā prasādo medhā ca pittakarmāvikārajam //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Indr., 4, 16.1 prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ /
Ca, Indr., 7, 7.1 saṃsthānena pramāṇena varṇena prabhayā tathā /
Ca, Indr., 7, 9.2 chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā //
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Ca, Indr., 7, 17.2 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ //
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Lalitavistara
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
LalVis, 2, 3.1 smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 6, 60.2 teṣāmāgatāgatānāṃ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṃhāsanānyabhinirmimīte sma /
LalVis, 6, 60.2 teṣāmāgatāgatānāṃ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṃhāsanānyabhinirmimīte sma /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
Mahābhārata
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 20, 14.4 taḍitprabham /
MBh, 1, 27, 7.1 śakrastu vīryasadṛśam idhmabhāraṃ giriprabham /
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 29, 3.1 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām /
MBh, 1, 29, 11.2 agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ //
MBh, 1, 44, 16.1 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ /
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 68, 13.84 padmapatraviśālākṣīṃ taptajāmbūnadaprabhām /
MBh, 1, 91, 4.2 tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham //
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 99, 48.1 putraṃ janaya suśroṇi devarājasamaprabham /
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 107, 15.1 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham /
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 115, 28.45 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān /
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 176, 29.47 ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat /
MBh, 1, 179, 2.2 dṛṣṭvā samprasthitaṃ pārtham indraketusamaprabham //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 212, 13.2 maṇividrumacitrāṇi jvalitāgniprabhāṇi ca //
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 214, 30.1 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ /
MBh, 1, 224, 29.1 apadhyānena sā tena dhūmāruṇasamaprabhā /
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 10, 2.2 śaśiprabhā khecarīṇāṃ kailāsaśikharopamā //
MBh, 2, 11, 3.1 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha /
MBh, 2, 11, 11.3 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ //
MBh, 2, 11, 38.1 pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ /
MBh, 2, 11, 48.4 teṣu rājasahasreṣu prabhayāpyatirocate //
MBh, 2, 22, 21.2 yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ //
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 25, 19.1 kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 43, 2.2 ratho mātalisaṃyukta ājagāma mahāprabhaḥ //
MBh, 3, 43, 4.2 divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ //
MBh, 3, 43, 8.1 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham /
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 54, 8.2 muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 58, 32.2 atonimittaṃ śokaṃ me vardhayasyamaraprabha //
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 62, 24.2 asahāyā narebhyaś ca nodvijasyamaraprabhe //
MBh, 3, 65, 7.2 pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ //
MBh, 3, 65, 10.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 3, 80, 79.3 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha //
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 3, 144, 11.1 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham /
MBh, 3, 145, 43.1 kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ /
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 157, 26.1 siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ /
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 161, 27.1 tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām /
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 185, 11.2 aliñjare prākṣipat sa candrāṃśusadṛśaprabham //
MBh, 3, 186, 67.2 kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ //
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 3, 194, 11.1 svapatas tasya devasya padmaṃ sūryasamaprabham /
MBh, 3, 207, 7.2 saṃtāpayan svaprabhayā nāśayaṃstimirāṇi ca //
MBh, 3, 207, 20.1 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān /
MBh, 3, 209, 2.2 so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ //
MBh, 3, 211, 5.2 āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham //
MBh, 3, 211, 6.1 ūrjaskarān havyavāhān suvarṇasadṛśaprabhān /
MBh, 3, 213, 47.1 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 216, 8.1 tasya śabdena mahatā samuddhūtodadhiprabham /
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 219, 24.2 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ /
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 263, 43.1 ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ /
MBh, 3, 264, 20.1 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā /
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 268, 26.2 nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ //
MBh, 3, 268, 27.1 śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ /
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 3, 292, 4.2 kanyaiva tasya devasya prasādād amaraprabham //
MBh, 4, 5, 15.5 āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān /
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 4, 36, 39.2 maṇīn aṣṭau ca vaiḍūryān hemabaddhānmahāprabhān //
MBh, 4, 38, 17.2 viniśceruḥ prabhā divyā grahāṇām udayeṣviva //
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 46, 7.1 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā /
MBh, 4, 51, 10.2 vimāne devarājasya samadṛśyanta suprabhāḥ //
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 53, 35.2 prācchādayad ameyātmā diśaḥ sūryasya ca prabhām //
MBh, 4, 65, 9.2 asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā //
MBh, 5, 17, 14.2 vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ //
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 5, 55, 4.1 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā /
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 88, 21.2 ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ //
MBh, 5, 97, 8.2 apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ //
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 6, 2, 23.1 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm /
MBh, 6, 3, 17.1 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ /
MBh, 6, 3, 24.2 saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām //
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 7, 31.2 jāyante mānavāstatra niṣṭaptakanakaprabhāḥ //
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 9, 12.1 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ /
MBh, 6, 13, 36.1 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, BhaGī 7, 8.1 raso 'hamapsu kaunteya prabhāsmi śaśisūryayoḥ /
MBh, 6, 45, 16.1 tasya lāghavamārgastham alātasadṛśaprabham /
MBh, 6, 55, 86.1 tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam /
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 6, 57, 7.1 tasya lāghavamārgastham ādityasadṛśaprabham /
MBh, 6, 57, 30.1 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram /
MBh, 6, 60, 18.1 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham /
MBh, 6, 60, 51.1 añjano vāmanaścaiva mahāpadmaśca suprabhaḥ /
MBh, 6, 68, 17.2 nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ //
MBh, 6, 68, 18.1 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 75, 9.2 samādāya śarān ghorānmahāśanisamaprabhān //
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 91, 66.3 visṛjan vimalāṃstīkṣṇānnārācāñ jvalanaprabhān //
MBh, 6, 95, 45.2 saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata //
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 108, 7.1 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ /
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 112, 19.2 tārakāśatacitrau ca nistriṃśau sumahāprabhau //
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 83, 11.2 bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham //
MBh, 7, 88, 30.1 etad ālokyate sainyam āvantyānāṃ mahāprabham /
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 100, 20.1 kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ /
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 114, 24.2 prācchādayanmahārāja diśaḥ sūryasya ca prabhām //
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 123, 33.1 sasattvā gatasattvāśca prabhayā parayā yutāḥ /
MBh, 7, 123, 36.1 kaṇṭhasūtrair aṅgadaiśca niṣkair api ca suprabhaiḥ /
MBh, 7, 124, 2.1 pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham /
MBh, 7, 131, 93.1 bhūyaścāñjalikenāsya mārgaṇena mahāprabham /
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 20.1 śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat /
MBh, 7, 138, 20.1 śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat /
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 7, 138, 21.2 dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe //
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 138, 29.1 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ /
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 144, 39.2 antardadhuḥ prabhāḥ sarvā dīpaistair avabhāsitāḥ //
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 150, 10.2 dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham //
MBh, 7, 150, 92.1 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 7, 154, 28.2 cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi //
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 159, 43.2 aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ //
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 159, 45.1 utsārayantaḥ prabhayā tamaste candraraśmayaḥ /
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 8, 4, 99.2 padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ //
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 84.1 api syān medinī hīnā somasūryaprabhāṃśubhiḥ /
MBh, 8, 6, 43.1 abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ /
MBh, 8, 6, 43.1 abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ /
MBh, 8, 10, 27.1 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā /
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 21, 10.2 bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā //
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 40, 96.1 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ /
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 3, 20.1 carantīva mahāvidyunmuṣṇanti nayanaprabhām /
MBh, 9, 3, 23.1 gāhamānam anīkāni mahendrasadṛśaprabham /
MBh, 9, 8, 16.2 kavacānāṃ prabhābhiśca na prājñāyata kiṃcana //
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 21, 43.3 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ //
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 9, 43, 39.3 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ //
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 9, 48, 11.2 putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ //
MBh, 9, 50, 42.1 sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham /
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 10, 7, 31.2 avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ //
MBh, 10, 13, 4.1 vainateyaḥ sthitastasyāṃ prabhāmaṇḍalaraśmivān /
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 163, 11.2 deśabhāge same citre svargoddeśasamaprabhe //
MBh, 12, 163, 19.2 devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ //
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 218, 2.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 323, 23.2 kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ //
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 12, 323, 35.1 atha sūryasahasrasya prabhāṃ yugapad utthitām /
MBh, 12, 323, 49.2 śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ //
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 3.2 nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit //
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 335, 25.1 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham /
MBh, 12, 335, 39.2 idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha //
MBh, 12, 335, 44.1 sunāsikena kāyena bhūtvā candraprabhastadā /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 12, 335, 59.1 niṣkalmaṣeṇa sattvena sampannaṃ ruciraprabham /
MBh, 12, 337, 18.1 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham /
MBh, 12, 338, 19.2 surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ //
MBh, 13, 14, 106.1 haṃsakundendusadṛśaṃ mṛṇālakumudaprabham /
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
MBh, 13, 14, 196.1 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 20, 20.1 manoharā sukeśī ca sumukhī hāsinī prabhā /
MBh, 13, 20, 49.2 dvitīye śayane divye saṃviveśa mahāprabhe //
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 13, 84, 66.1 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham /
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 86, 12.1 sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 98, 2.2 tathā prayācamānasya munir agnisamaprabhaḥ /
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 101, 50.1 dīpahartā bhaved andhastamogatir asuprabhaḥ /
MBh, 13, 110, 67.2 maṇimuktāpravālaiśca bhūṣitaṃ vaidyutaprabham /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 110, 119.1 bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ /
MBh, 13, 110, 129.2 varṣāsu varṣatastāvannivasatyamaraprabhaḥ //
MBh, 13, 123, 17.1 adbhir gātrānmalam iva tamo 'gniprabhayā yathā /
MBh, 13, 124, 4.2 sutā tārādhipasyeva prabhayā divam āgatā //
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 14, 40, 5.1 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ /
MBh, 14, 50, 7.2 candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam //
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 14, 56, 25.2 naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate //
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 18, 4, 11.1 ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ /
Manusmṛti
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
Rāmāyaṇa
Rām, Bā, 5, 11.1 sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām /
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 33, 17.2 hlādayan prāṇināṃ loke manāṃsi prabhayā vibho //
Rām, Bā, 36, 18.1 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham /
Rām, Bā, 36, 22.2 suvarṇaṃ puruṣavyāghra hutāśanasamaprabham //
Rām, Bā, 48, 13.1 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām /
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 48, 15.2 madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva //
Rām, Bā, 50, 2.1 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ /
Rām, Bā, 50, 14.1 acintyakarmā tapasā brahmarṣir amitaprabhaḥ /
Rām, Bā, 53, 13.2 vacanaṃ vacanajñā sā brahmarṣim amitaprabham //
Rām, Bā, 60, 12.2 brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ /
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Ay, 3, 19.2 svayeva prabhayā merum udaye vimalo raviḥ //
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 13, 24.1 tato dadarśa ruciraṃ kailāsasadṛśaprabham /
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 19.1 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam /
Rām, Ay, 23, 15.2 prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ //
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 38, 20.2 mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ //
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 14.1 sadṛśaṃ śatapattrasya pūrṇacandropamaprabham /
Rām, Ay, 54, 15.2 adyāpi caraṇau tasyāḥ padmakośasamaprabhau //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 79, 14.2 babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata //
Rām, Ay, 88, 5.2 pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ //
Rām, Ay, 88, 6.1 puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
Rām, Ay, 88, 21.2 oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ //
Rām, Ay, 89, 19.2 cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 15, 17.2 śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ //
Rām, Ār, 16, 7.1 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham /
Rām, Ār, 17, 5.2 asapatnā varārohe merum arkaprabhā yathā //
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 41, 28.1 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham /
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 47, 5.1 evam uktavatas tasya rāvaṇasya śikhiprabhe /
Rām, Ār, 47, 9.1 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 16.1 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham /
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 50, 36.2 pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ //
Rām, Ār, 52, 2.1 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham /
Rām, Ār, 55, 12.2 tato lakṣmaṇam āyāntaṃ dadarśa vigataprabham //
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 61, 5.1 candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā /
Rām, Ār, 68, 6.2 prabhayā ca mahātejā diśo daśa virājayan //
Rām, Ār, 70, 10.1 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
Rām, Ār, 70, 20.2 dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ //
Rām, Ki, 3, 9.1 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ /
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 11, 21.2 adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām //
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 23, 29.2 sūryasyāvartamānasya śailarājam iva prabhā //
Rām, Ki, 36, 6.1 manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ /
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Ki, 40, 41.1 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ /
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Ki, 49, 19.2 dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Ki, 50, 16.1 duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā /
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 52, 13.2 ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 57, 17.1 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam /
Rām, Ki, 58, 15.1 tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām /
Rām, Su, 1, 54.1 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 2, 55.1 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam /
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 7, 51.1 tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ /
Rām, Su, 7, 64.1 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ /
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 13, 5.2 puṣpitānām aśokānāṃ śriyā sūryodayaprabhām //
Rām, Su, 13, 8.2 sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ //
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 15, 2.1 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ /
Rām, Su, 15, 2.1 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ /
Rām, Su, 16, 14.1 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham /
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Su, 19, 14.2 ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā //
Rām, Su, 21, 7.2 nāmnā sa viśravā nāma prajāpatisamaprabhaḥ //
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Su, 35, 37.1 merumandārasaṃkāśo babhau dīptānalaprabhaḥ /
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Yu, 19, 22.1 yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ /
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 33, 32.1 nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham /
Rām, Yu, 40, 38.2 vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe //
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 48, 29.1 śaṅkhān āpūrayāmāsuḥ śaśāṅkasadṛśaprabhān /
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 59, 16.2 sūryaraśmiprabhair bāṇair diśo daśa virājayan //
Rām, Yu, 60, 20.1 tatastu hutabhoktāraṃ hutabhuksadṛśaprabhaḥ /
Rām, Yu, 61, 31.1 tayoḥ śikharayor madhye pradīptam atulaprabham /
Rām, Yu, 63, 35.2 kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham //
Rām, Yu, 64, 10.1 durāsadaśca saṃjajñe parighābharaṇaprabhaḥ /
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 83, 32.1 tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ /
Rām, Yu, 86, 6.1 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham /
Rām, Yu, 86, 13.2 dūrasthitasya parighaṃ raviraśmisamaprabham //
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Yu, 91, 25.2 nabhaḥ prajvālayāmāsa yugāntolkena saprabhā //
Rām, Yu, 94, 11.3 śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān //
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Rām, Yu, 109, 22.2 kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham //
Rām, Yu, 111, 24.2 atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ /
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 1, 9.1 śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān /
Rām, Utt, 2, 13.2 svādhyāyam akarot tatra tapasā dyotitaprabhaḥ //
Rām, Utt, 2, 20.1 tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ /
Rām, Utt, 4, 18.1 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ /
Rām, Utt, 4, 24.1 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham /
Rām, Utt, 5, 1.2 grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ //
Rām, Utt, 7, 31.1 te mālideham āsādya vajravidyutprabhāḥ śarāḥ /
Rām, Utt, 10, 34.1 varavyājena moho 'smai dīyatām amitaprabha /
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 21, 9.1 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ /
Rām, Utt, 26, 45.1 tasminn udāhṛte śāpe jvalitāgnisamaprabhe /
Rām, Utt, 31, 6.1 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām /
Rām, Utt, 31, 31.1 aham apyatra puline śaradindusamaprabhe /
Rām, Utt, 31, 35.1 narmadāpuline ramye śubhrābhrasadṛśaprabhe /
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 53, 6.1 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 53, 16.2 viśvāsayor apatyaṃ sā hyanalāyāṃ mahāprabhā //
Rām, Utt, 66, 9.1 dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 70, 12.1 prayāte tridive tasminn ikṣvākur amitaprabhaḥ /
Rām, Utt, 72, 1.1 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ /
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 82, 1.1 etad ākhyāya kākutstho bhrātṛbhyām amitaprabhaḥ /
Rām, Utt, 86, 8.1 te praṇamya mahātmānaṃ jvalantam amitaprabham /
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Rām, Utt, 90, 2.1 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham /
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Saundarānanda
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
SaundĀ, 4, 17.1 tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām /
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 10, 44.1 dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ /
SaundĀ, 12, 28.2 rajasā caṇḍavātena vivasvata iva prabhā //
SaundĀ, 12, 29.2 tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā //
Agnipurāṇa
AgniPur, 18, 10.1 ūrorajanayat putrān ṣaḍagneyī mahāprabhān /
AgniPur, 19, 12.1 svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /
Amarakośa
AKośa, 1, 124.1 syuḥ prabhā rug rucis tviḍ bhābhāś chavidyutidīptayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 12.1 snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye /
AHS, Sū., 11, 3.1 kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ /
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Śār., 1, 12.1 kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham /
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 3, 114.1 dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ /
AHS, Śār., 5, 41.2 saṃsthānena pramāṇena varṇena prabhayāpi vā //
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 46.2 nābhasī nirmalānīlā sasnehā saprabheva ca //
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Śār., 5, 51.2 varṇam ākrāmati chāyā prabhā varṇaprakāśinī //
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
AHS, Nidānasthāna, 8, 8.1 pittena pītam asitaṃ hāridraṃ śādvalaprabham /
AHS, Utt., 15, 9.2 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham //
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
AHS, Utt., 23, 28.1 doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā /
AHS, Utt., 23, 30.1 tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jalaprabham /
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 39, 1.2 prabhāvarṇasvaraudāryaṃ dehendriyabalodayam //
Bodhicaryāvatāra
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 101.1 nānāratnaprabhājālakarālam atha tāpasaiḥ /
BKŚS, 4, 10.2 abhāṣata mahāgaurī prabhopahatabhāskarā //
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 5, 25.1 nānāmaṇiprabhājālakalmāṣaśikharāṇy api /
BKŚS, 5, 43.2 ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham //
BKŚS, 5, 98.2 prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau //
BKŚS, 5, 298.1 athābhibhūya prabhayā suprabhām aciraprabhām /
BKŚS, 5, 298.1 athābhibhūya prabhayā suprabhām aciraprabhām /
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 7, 82.1 athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam /
BKŚS, 9, 55.2 varmaratnaṃ sphuradratnaprabhākuñcitalocanam //
BKŚS, 10, 130.1 niśāmukhe tataḥ saudhe sāndracandraprabhājiti /
BKŚS, 11, 16.2 dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā //
BKŚS, 12, 52.1 tato dantaprabhājālaprabhāsitatapovanā /
BKŚS, 14, 53.1 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ /
BKŚS, 14, 53.1 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ /
BKŚS, 15, 41.2 sadyaḥ svarbhānumuktasya tārābhartur iva prabhā //
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 16, 93.1 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham /
BKŚS, 17, 67.1 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham /
BKŚS, 17, 99.2 devī gandharvadattāgād abhibhūtasabhāprabhā //
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
BKŚS, 19, 126.2 svargataś cyavamānasya dhyāmadhyāmābhavat prabhā //
BKŚS, 20, 3.1 rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā /
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
BKŚS, 23, 59.1 sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ /
BKŚS, 24, 62.1 harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham /
BKŚS, 27, 21.1 viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 105.1 aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 2, 533.0 tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 2, 18.1 ūror ajanayat putrān ṣaḍāgneyī mahāprabhān /
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
HV, 20, 7.1 sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ /
HV, 20, 26.1 sinīvālī kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
HV, 21, 18.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata /
HV, 23, 10.2 tamo'bhibhūte loke ca prabhā yena pravartitā //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 5, 12.1 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ /
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 8, 2.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ /
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 16, 6.1 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya /
Kir, 16, 12.1 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 24.1 tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse /
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 1, 33.1 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau /
KumSaṃ, 3, 46.2 kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam //
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 6, 4.1 te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ /
KumSaṃ, 6, 25.2 upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ //
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 7, 39.1 tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāśe /
KumSaṃ, 7, 60.2 nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ //
KumSaṃ, 8, 24.2 ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ //
KumSaṃ, 8, 66.1 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
KumSaṃ, 8, 72.2 patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.2 prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.1 dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
Kūrmapurāṇa
KūPur, 1, 1, 108.1 samprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
KūPur, 1, 11, 23.2 svābhāvikī ca tanmūlā prabhā bhānorivāmalā //
KūPur, 1, 11, 69.2 candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham //
KūPur, 1, 11, 133.1 sumālinī surūpā ca bhāvinī tāriṇī prabhā /
KūPur, 1, 11, 139.2 vyomalakṣmīḥ siṃharathā cekitānāmitaprabhā //
KūPur, 1, 11, 171.1 aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
KūPur, 1, 15, 40.1 dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
KūPur, 1, 15, 74.2 nītvā rasātalaṃ cakre bandīm indīvaraprabhām //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 19, 1.4 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata //
KūPur, 1, 19, 3.1 prabhā prabhātamādityācchāyā sāvarṇamātmajam /
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 20, 7.2 prabhā ṣaṣṭisahasraṃ tu putrāṇāṃ jagṛhe śubhā //
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 21, 61.1 tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
KūPur, 1, 25, 1.2 praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 69.1 etasminnantare dūrāt paśyāmi hyamitaprabham /
KūPur, 1, 25, 70.1 caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 1, 45, 3.1 ramyake puruṣā nāryo ramante rajataprabhāḥ /
KūPur, 1, 45, 11.1 tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
KūPur, 1, 47, 50.2 prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam /
KūPur, 1, 51, 3.2 tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ //
KūPur, 2, 1, 29.1 vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
KūPur, 2, 2, 25.1 yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
KūPur, 2, 5, 10.2 daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham //
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
KūPur, 2, 9, 10.1 tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 37, 47.2 prabhāsahasrakalile jñānaiśvaryādisaṃyute //
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
Liṅgapurāṇa
LiPur, 1, 8, 100.1 vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā /
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 44, 20.1 naikastaṃbhamayaṃ cāpi cāmīkaravaraprabham /
LiPur, 1, 44, 40.1 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam /
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 45, 12.2 pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham //
LiPur, 1, 48, 8.2 paścime nīlasaṃkāśa uttare vidrumaprabhaḥ //
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 60, 9.2 avijñeyo graho viprā dīptimānsuprabho raviḥ //
LiPur, 1, 63, 72.1 tamo'bhibhūte loke'smin prabhā yena pravartitā /
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
LiPur, 1, 66, 17.1 agṛhṇād vaṃśakartāraṃ prabhāgṛhṇātsutānbahūn /
LiPur, 1, 66, 18.1 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā /
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
LiPur, 1, 69, 47.2 halāyudhaś ca bhagavānananto rajataprabhaḥ //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
LiPur, 1, 80, 34.2 grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ //
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 86, 122.1 pītaṃ raktaṃ sitaṃ vidyutkoṭikoṭisamaprabham /
LiPur, 1, 92, 35.2 udyānaṃ darśitaṃ deva prabhayā parayā yutam /
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 1, 94, 4.2 nītvā rasātalaṃ cakre vandīm indīvaraprabhām //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 100, 26.2 tānsarvānapi devo'sau nārāyaṇasamaprabhān //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 2, 19, 6.2 devāśca munayaḥ sarve vidyutkoṭisamaprabham //
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 19, 20.2 dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām //
LiPur, 2, 19, 21.1 jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām /
LiPur, 2, 19, 29.2 umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 29.1 vidyudvalayasaṃkāśaṃ vidyutkoṭisamaprabham /
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 26, 18.1 pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham /
LiPur, 2, 27, 82.2 tamohatā prabhāmoghā tejinī dahanī tathā //
LiPur, 2, 28, 65.2 uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca //
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
LiPur, 2, 55, 3.2 evaṃ paitāmahenaiva nandī dinakaraprabhaḥ /
Matsyapurāṇa
MPur, 2, 29.2 saṃvatsarasahasreṇa sūryāyutasamaprabham //
MPur, 6, 21.1 svarbhānostu prabhā kanyā śacī caiva pulomajā /
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 12, 41.2 gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā //
MPur, 12, 42.2 tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā //
MPur, 13, 51.2 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā //
MPur, 23, 25.1 prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam /
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 92, 18.1 somasūryādayo yasya tejasā vigataprabhāḥ /
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 114, 63.2 jāyante mānavāstatra sutaptakanakaprabhāḥ //
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 119, 4.2 nalvamātramatikramya svaprabhābharaṇojjvalam //
MPur, 121, 11.2 lohito hemaśṛṅgastu giriḥ sūryaprabho mahān //
MPur, 124, 80.2 vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate //
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 133, 61.1 bhārgavāṅgirasau devau daṇḍahastau raviprabhau /
MPur, 135, 20.1 svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ /
MPur, 135, 53.1 tasyārambhitaśabdena nandī dinakaraprabhaḥ /
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 136, 15.1 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ /
MPur, 138, 27.1 tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 140, 62.1 śāyitaṃ ca mayā deva śivayā ca śivaprabha /
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
MPur, 146, 10.2 tasmāttu sa samudbhūto guho dinakaraprabhaḥ //
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 153, 164.1 tato'mbudhaya udbhūtāstato naṣṭā raviprabhā /
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 375.2 kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak //
MPur, 154, 440.1 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham /
MPur, 154, 442.1 citābhasma samādhāya kapāle rajataprabham /
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 158, 49.1 prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ /
MPur, 158, 49.1 prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ /
MPur, 159, 13.2 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya /
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
MPur, 172, 47.2 śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām //
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
MPur, 175, 63.2 aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 31, 4.1 hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Nid., 9, 37.2 tato medaḥprabhaṃ snigdhaṃ śuklaṃ śītamatho guru //
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Śār., 2, 10.1 viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ /
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Cik., 13, 6.2 lohādbhavati tadyasmācchilājatu jatuprabham //
Su, Cik., 13, 18.1 madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham /
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 30, 14.1 ekapattrā mahāvīryā bhinnāñjanasamaprabhā /
Su, Cik., 37, 76.1 sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ /
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Su, Utt., 17, 56.1 viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ /
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Varāhapurāṇa
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
Viṣṇupurāṇa
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 8, 22.2 maitreya keśavaḥ sūryas tatprabhā kamalālayā //
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 1, 13, 6.1 kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān /
ViPur, 1, 21, 7.1 svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī /
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 5, 38, 38.2 agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ //
ViPur, 6, 4, 20.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
Viṣṇusmṛti
ViSmṛ, 1, 27.1 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam /
ViSmṛ, 1, 28.1 kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ /
ViSmṛ, 1, 41.2 śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham //
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 169.1 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
Śatakatraya
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 10.2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 15.2 kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.1 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 104.2 vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 1, 14, 17.1 sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
BhāgPur, 1, 15, 2.1 śokena śuṣyadvadanahṛtsarojo hataprabhaḥ /
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
BhāgPur, 4, 7, 19.1 tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 15, 14.2 varuṇaḥ salilasrāvamātapatraṃ śaśiprabham //
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 10, 2, 20.1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām /
BhāgPur, 11, 14, 40.2 nūpurair vilasatpādaṃ kaustubhaprabhayā yutam //
BhāgPur, 11, 16, 34.2 prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ //
Bhāratamañjarī
BhāMañj, 1, 39.2 upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ //
BhāMañj, 1, 53.2 te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite //
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 114.1 cañcannijaprabhāpuñjavyañjitānantavikramaḥ /
BhāMañj, 1, 391.1 mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām /
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 1, 924.1 aṅgaprabhāsuvarṇena smitamauktikaśobhinā /
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 1025.1 rājahaṃsaprabhaiḥ śubhracāmaraiḥ parisarpibhiḥ /
BhāMañj, 1, 1203.1 taṃ praṇamya prabhāpuñjapiñjarīkṛtadiṅmukham /
BhāMañj, 1, 1263.2 divyābharaṇarociṣṇuprabhāpallavitākṛtiḥ //
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 320.1 praviśadrājamukuṭaprabhāśakrāyudhākulam /
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 5, 526.2 prabhā iva sahasrāṃśuḥ saritpatirivāpagāḥ //
BhāMañj, 6, 112.2 parastāttamaso nityaṃ ye smaranti raviprabham //
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 7, 53.2 sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ //
BhāMañj, 7, 69.1 ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
BhāMañj, 7, 69.2 pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ //
BhāMañj, 7, 70.2 abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ /
BhāMañj, 7, 70.3 dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ //
BhāMañj, 7, 78.1 prerito bhagadattena saṃvartakaghanaprabhaḥ /
BhāMañj, 7, 172.2 haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham //
BhāMañj, 7, 295.2 vegadīrghīkṛtasmerakirīṭābharaṇaprabham //
BhāMañj, 7, 325.2 javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ //
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 7, 575.1 aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe /
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 13, 374.2 prabhābhirabhibhūyāsmānuccaiḥ sūrya iva sthitaḥ //
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
BhāMañj, 13, 1198.2 dadarśa śaśikarpūratuṣārarajataprabhān //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 200.1 ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ /
BhāMañj, 17, 29.1 iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
Garuḍapurāṇa
GarPur, 1, 7, 9.1 śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
GarPur, 1, 15, 153.2 prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ //
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 30, 12.2 śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham //
GarPur, 1, 34, 11.1 śaṅkhakundendudhavalaṃ mṛṇālarajataprabham /
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 40, 7.8 oṃ hāṃ prabhāyai namaḥ //
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 69, 5.2 utpadyate vāraṇakumbhamadhyād āpītavarṇaṃ prabhayā vihīnam //
GarPur, 1, 69, 7.1 utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
GarPur, 1, 69, 11.2 prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām //
GarPur, 1, 69, 16.1 arciḥprabhānāvṛtadigvibhāgam ādityavahuḥ khavibhāvyabimbam /
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 69, 26.1 etasya śuktiprabhasya muktāphalasya cānyena samunmitasya /
GarPur, 1, 70, 8.2 sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ //
GarPur, 1, 70, 18.1 ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
GarPur, 1, 71, 2.1 sa tadā svaśiroratnaprabhādīpte nabho'mbudhau /
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 72, 17.1 yasya madhyagatā bhāti nīlasyendrāyudhaprabhā /
GarPur, 1, 76, 7.1 śaivalabalāhakābhaṃ puruṣaṃ pītaprabhaṃ prabhāhīnam /
GarPur, 1, 76, 7.1 śaivalabalāhakābhaṃ puruṣaṃ pītaprabhaṃ prabhāhīnam /
GarPur, 1, 133, 13.1 navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ /
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 157, 8.2 pittena pītam aśitaṃ hāridraṃ śādvalaprabham //
Kathāsaritsāgara
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 3, 5, 67.1 celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
KSS, 4, 1, 18.1 nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
KSS, 4, 3, 62.1 ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
Kālikāpurāṇa
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
KālPur, 53, 28.1 kambugrīvāṃ viśālākṣīṃ sūryakoṭisamaprabhām /
Maṇimāhātmya
MaṇiMāh, 1, 36.1 kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ /
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mātṛkābhedatantra
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 42.1 maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.1 madīyamānasāmbhojarājahaṃsasamaprabham /
Rasahṛdayatantra
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
Rasamañjarī
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
RMañj, 4, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 4, 10.1 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam /
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
Rasaprakāśasudhākara
RPSudh, 2, 99.1 baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /
RPSudh, 4, 18.2 vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /
RPSudh, 4, 68.2 agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //
RPSudh, 4, 91.1 hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 124.2 rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //
RPSudh, 11, 89.2 traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham //
Rasaratnasamuccaya
RRS, 2, 25.2 bhavedviṃśativāreṇa sindūrasadṛśaprabham //
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 2, 59.2 mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 2, 149.2 śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //
RRS, 3, 114.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 4, 14.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RRS, 4, 68.3 ratnatulyaprabhā laghvī dehalohakarī śubhā //
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 80.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
RRS, 8, 23.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
Rasaratnākara
RRĀ, Ras.kh., 8, 5.1 tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, Ras.kh., 8, 21.2 daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ //
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, V.kh., 4, 47.2 tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 4, 77.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 88.2 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //
RRĀ, V.kh., 4, 90.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 6, 17.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 25.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 52.1 tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 83.1 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 7, 32.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 48.2 svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 7, 116.2 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 9, 25.3 jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //
RRĀ, V.kh., 9, 107.2 daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //
RRĀ, V.kh., 12, 24.1 tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /
RRĀ, V.kh., 13, 55.3 dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham //
RRĀ, V.kh., 13, 62.2 pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //
RRĀ, V.kh., 15, 50.1 triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /
RRĀ, V.kh., 15, 68.2 baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //
RRĀ, V.kh., 15, 78.2 sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //
RRĀ, V.kh., 18, 182.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
Rasendracintāmaṇi
RCint, 6, 71.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
Rasendracūḍāmaṇi
RCūM, 4, 26.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RCūM, 10, 117.2 śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //
RCūM, 11, 70.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RCūM, 12, 8.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RCūM, 12, 63.1 ratnatulyaprabhā laghvī dehalohakarī śubhā /
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 85.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
RCūM, 15, 50.1 itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
RCūM, 16, 68.1 saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
Rasendrasārasaṃgraha
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
Rasārṇava
RArṇ, 4, 49.1 āvartamāne kanake pītā tāre sitā prabhā /
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RArṇ, 6, 19.2 gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 6, 127.2 mayūravālasadṛśaś cānyo marakataprabhaḥ //
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 7, 100.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
RArṇ, 12, 24.2 kālikārahitaṃ tena jāyate kanakaprabham //
RArṇ, 12, 51.2 samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 118.2 āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 15, 18.3 tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 15, 50.1 pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
RArṇ, 17, 30.1 yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
RArṇ, 17, 117.2 niṣekāt kurute hema bālārkasadṛśaprabham //
RArṇ, 17, 125.2 puṭanācchvetakanakaṃ kurute kuṅkumaprabham //
RArṇ, 17, 161.2 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //
Ratnadīpikā
Ratnadīpikā, 1, 21.1 śakracāpasamajyotir indukāntisamaprabhaḥ /
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Ratnadīpikā, 3, 6.2 kokakhañjananetrābhaṃ doṣā agnisamaprabham //
Ratnadīpikā, 4, 11.1 nīlā ca śukakaṇṭhābhā atasīkusumaprabhā /
Ratnadīpikā, 4, 11.2 kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā //
Rājanighaṇṭu
RājNigh, 13, 98.1 valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Skandapurāṇa
SkPur, 1, 18.1 vimāne ravisaṃkāśe tiṣṭhantamanalaprabham /
SkPur, 5, 40.2 tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham /
SkPur, 7, 9.1 imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe /
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
SkPur, 23, 13.1 śātakumbhamayaṃ cāpi cārucāmīkaraprabham /
SkPur, 25, 27.2 varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Tantrasāra
TantraS, 1, 3.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, Trayodaśam āhnikam, 13.0 tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet //
Tantrāloka
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 8, 193.2 śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam //
TĀ, 8, 196.2 tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ //
TĀ, 8, 383.2 kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ //
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 17, 85.2 śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ //
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 9.1 māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham /
Vetālapañcaviṃśatikā
VetPV, Intro, 6.2 sūryakoṭisamābhāso vidyujjyotiḥsamaprabhaḥ /
VetPV, Intro, 9.2 pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ //
Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 5, 80.2 caturtho golakākāraḥ pañcame dahanaprabhaḥ //
ĀK, 1, 5, 81.1 ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame /
ĀK, 1, 7, 48.1 vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 31.1 tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
ĀK, 1, 14, 16.2 kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham //
ĀK, 1, 14, 18.1 raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 333.1 śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā /
ĀK, 1, 20, 56.2 vādisāntākṣaropetaṃ bālāruṇasamaprabham //
ĀK, 1, 20, 57.2 vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam //
ĀK, 1, 20, 149.2 tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham //
ĀK, 1, 23, 285.1 haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham /
ĀK, 1, 23, 288.1 anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 388.1 patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ /
ĀK, 1, 23, 523.1 hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 40.2 pītavarṇamayaskāntaṃ bhinnahemasamaprabham //
ĀK, 1, 25, 24.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
ĀK, 1, 26, 199.2 āvartamāne kanake pītā tāre sitaprabhā //
ĀK, 2, 2, 11.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 8, 48.1 svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam /
ĀK, 2, 8, 144.2 viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā //
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 168.1 nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
ĀK, 2, 9, 77.1 gorocanaprabhāyuktadalavallīsamanvitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Cik., 1, 8.2, 2.0 prabhādīnāṃ trayāṇām audaryaṃ yojanīyam //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 22, 15.2, 6.0 prabhāprasādau medhā ca pittakarmāvikārajam iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
Śyainikaśāstra
Śyainikaśāstra, 7, 10.2 kundaprabhāṇi bhaktāni bhakṣayedanuyāyibhiḥ //
Śāktavijñāna
ŚāktaVij, 1, 10.2 satyaṃ virājamānā sā sahasrārkasamaprabhā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 103.2 tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.1 nirdhūmaṃ jvaladaṅgāramindragopasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.2 lohādbhavati tadyasmācchilājatu jatuprabham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham /
Agastīyaratnaparīkṣā
AgRPar, 1, 30.2 khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
AgRPar, 1, 33.1 badarīphalamātraṃ tu uditārkasamaprabham /
AgRPar, 1, 38.1 suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātram anardhi ca /
Bhāvaprakāśa
BhPr, 6, 8, 8.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 6, 8, 161.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
BhPr, 6, 8, 194.1 varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /
BhPr, 6, 8, 200.1 brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /
BhPr, 7, 3, 1.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.1 niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 112.1 dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ /
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 107.1 prītī ratir jayā durgā prabhā satyā ca caṇḍikā /
HBhVil, 5, 109.2 parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā //
HBhVil, 5, 207.2 nānāratnaprabhodbhāsimukuṭaṃ divyatejasam //
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Janmamaraṇavicāra
JanMVic, 1, 102.0 hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 1, 192.1 sacchidre saṃpuṭe nālamunmattakusumaprabham /
RKDh, 1, 1, 233.1 palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /
RKDh, 1, 2, 14.1 āvartyamāne kanake pītā tāre sitaprabhā /
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 89.2, 3.0 tattatkāntyā hemādīnāṃ prabhayā //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
Rasārṇavakalpa
RAK, 1, 87.2 kālikārahitaṃ tena jāyate kanakaprabham //
RAK, 1, 114.2 samastaṃ jāyate hema kūrmāṇḍakasamaprabham //
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 194.2 patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 417.1 tasyāḥ puṣpaṃ bhavedraktaṃ śukatuṇḍanibhaprabham /
RAK, 1, 432.2 tato nirgacchati siddhiḥ sūryatejasamaprabham //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 17.1 tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram //
SDhPS, 1, 122.1 tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /
SDhPS, 5, 175.2 guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.2 karair indukaraprakhyaiḥ sūryaraśmisamaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 24.1 tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 8, 25.1 kvacidvahnisamākāraṃ kvacidindrāyudhaprabham /
SkPur (Rkh), Revākhaṇḍa, 16, 8.1 vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 20.1 śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam /
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 42, 45.1 yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 97, 45.1 śaśimaṇḍalasaṅkāśā sūryatejaḥsamaprabhā /
SkPur (Rkh), Revākhaṇḍa, 97, 46.2 strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham //
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 4.2 tatastuṣṭo mahādevaḥ prabhāyāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
SkPur (Rkh), Revākhaṇḍa, 98, 14.3 etacchrutvā prabhāhūtā pratyuvāca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 103, 51.2 svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 92.1 hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 14.2 jagāma prabhayā pūrṇaḥ sa ca lokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 15.1 pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 192, 9.1 dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 16.2 devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 90.1 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā /
Sātvatatantra
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 65.2 saṭāvadhūtajalado dantadyutijitaprabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 76.2 śrīrāmo rāmacandraś ca rāmabhadro 'mitaprabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 182.1 candrakoṭijanānandī bhānukoṭisamaprabhaḥ /
Yogaratnākara
YRā, Dh., 4.2 kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ //
YRā, Dh., 7.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
YRā, Dh., 46.2 puṣpaṃ śvetatamaṃ tatra tailikaṃ kapiśaprabham //
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 353.2 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ //
YRā, Dh., 406.1 tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ /