Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
Mahābhārata
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 3, 145, 43.1 kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 186, 67.2 kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ //
MBh, 4, 51, 10.2 vimāne devarājasya samadṛśyanta suprabhāḥ //
MBh, 6, 7, 31.2 jāyante mānavāstatra niṣṭaptakanakaprabhāḥ //
MBh, 6, 9, 12.1 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 10, 7, 31.2 avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 18, 4, 11.1 ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ /
Rāmāyaṇa
Rām, Ay, 88, 5.2 pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ //
Rām, Ay, 88, 6.1 puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
Rām, Ār, 15, 17.2 śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ //
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 36, 6.1 manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ /
Rām, Ki, 40, 41.1 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ /
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 7, 31.1 te mālideham āsādya vajravidyutprabhāḥ śarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
Kūrmapurāṇa
KūPur, 1, 45, 3.1 ramyake puruṣā nāryo ramante rajataprabhāḥ /
KūPur, 1, 51, 3.2 tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ //
Liṅgapurāṇa
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
Matsyapurāṇa
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 92, 18.1 somasūryādayo yasya tejasā vigataprabhāḥ /
MPur, 114, 63.2 jāyante mānavāstatra sutaptakanakaprabhāḥ //
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
Suśrutasaṃhitā
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 169.1 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 15.2 kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ //
Bhāratamañjarī
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
Kathāsaritsāgara
KSS, 3, 5, 67.1 celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 21.2 daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 51.2 svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 16.2 devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ /