Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Mātṛkābhedatantra
Sūryaśatakaṭīkā
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
Lalitavistara
LalVis, 6, 60.2 teṣāmāgatāgatānāṃ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṃhāsanānyabhinirmimīte sma /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
Mahābhārata
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 29, 11.2 agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ //
MBh, 1, 68, 13.84 padmapatraviśālākṣīṃ taptajāmbūnadaprabhām /
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 11, 3.1 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 65, 7.2 pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ //
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 53, 35.2 prācchādayad ameyātmā diśaḥ sūryasya ca prabhām //
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 97, 8.2 apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ //
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 6, 3, 24.2 saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām //
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 114, 24.2 prācchādayanmahārāja diśaḥ sūryasya ca prabhām //
MBh, 7, 138, 21.2 dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe //
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 9, 3, 20.1 carantīva mahāvidyunmuṣṇanti nayanaprabhām /
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 12, 323, 35.1 atha sūryasahasrasya prabhāṃ yugapad utthitām /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
MBh, 14, 56, 25.2 naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate //
Rāmāyaṇa
Rām, Bā, 5, 11.1 sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām /
Rām, Bā, 48, 13.1 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām /
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 48, 15.2 madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ki, 11, 21.2 adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām //
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 58, 15.1 tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām /
Rām, Su, 13, 5.2 puṣpitānām aśokānāṃ śriyā sūryodayaprabhām //
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Utt, 31, 6.1 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām /
Saundarānanda
SaundĀ, 10, 44.1 dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 298.1 athābhibhūya prabhayā suprabhām aciraprabhām /
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 27, 21.1 viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām /
Kirātārjunīya
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kumārasaṃbhava
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 6, 25.2 upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ //
Kūrmapurāṇa
KūPur, 1, 15, 74.2 nītvā rasātalaṃ cakre bandīm indīvaraprabhām //
Liṅgapurāṇa
LiPur, 1, 94, 4.2 nītvā rasātalaṃ cakre vandīm indīvaraprabhām //
LiPur, 2, 19, 20.2 dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām //
LiPur, 2, 19, 21.1 jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām /
LiPur, 2, 19, 29.2 umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi //
LiPur, 2, 28, 65.2 uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca //
Matsyapurāṇa
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
MPur, 175, 63.2 aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ //
Suśrutasaṃhitā
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Varāhapurāṇa
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
Viṣṇupurāṇa
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
Bhāratamañjarī
BhāMañj, 1, 391.1 mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām /
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
Kālikāpurāṇa
KālPur, 53, 28.1 kambugrīvāṃ viśālākṣīṃ sūryakoṭisamaprabhām /
Mātṛkābhedatantra
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Ānandakanda
ĀK, 1, 7, 48.1 vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
Haribhaktivilāsa
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //